SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११४) '५०३. टाण - शस्येत्' '५०४. भिरभ्यस्सुपि' इत्येतकार्यातिदेशस्तु निषेत्स्यते [ ६१८. एत् ] ६१४. न दीर्घौ णो । ३. १२५ । इदुदन्तयोरर्थाज्जस्-- शमूडस्पा देशे णो इत्येतस्मिन् परतो दीर्घो न भवति । अग्गिणो, वाणो णो इति किम् ? अग्गी, अग्गीओ. ॥ ६१५. उसेलुक् । ३. १२६ । आकारान्तादिभ्योऽदन्ववत्प्राप्तो ङसेलुंगू न भवति । मालतो, मालाओ, मालाउ, मालाहिन्तो आगओ. एवं अग्गीओ. वाउओ इत्यादि ॥ ६१६, भ्यसश्च हिः । ३. १२७ । आकारान्तादिभ्योऽदन्तवस्माप्तो भ्यसो ङसेव हिर्न भवति । मालाहिन्तो, मालासुन्तो एवं अग्गीहिन्तो इत्यादि मालाओ, मालाड, मालाहिन्तो. एवम् अग्गीओ इत्यादि ॥ ६१७. डेर्डेः । ३ १२८ । आकारान्तादिभ्योऽदन्तवत्प्राप्तो टेर्दैन भवति । अग्गमि. वाउम्मि, दहिम्मि महुम्मि ॥ ६१८. एत् । ३. १२९ । आकारान्तादीनामर्थात् टाशस्थिस्भ्यसुप्सु परतोऽदन्तवत् एत्वं न भवति । हाहाण कर्य. मालाओ पेच्छ. मालाहि कयं. माला हिन्तो माला सुन्तो आगओ. मालासु ठिअं. एवं अग्गिणो वाउणी इत्यादि ॥ [ कारकविधिः ] ६१९, द्विवचनस्य बहुवचनम् । ३.१३० । सर्वेषां विभक्तीनां स्यादीनां त्यादीनां च द्विवचनस्य स्थाने बहुवचनं भवति । दोणि कुणन्ति दुबे कुणन्ति दोहिं दोहिन्तो दोसुन्तो दोसु हत्था पाया थणया नयणा ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy