________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११६) ६२६. सप्तम्या द्वितीया । ३.१३७ । सप्तम्याः स्थाने क्वचिद्
द्वितीया भवति । विज्जुज्जोयं भरइ रतिं. आर्षे तृतीयापि दृश्यते- तेण कालेणं, तेणं समएणं, तस्मिन् काले तस्मिन् समये इत्यर्थः. प्रथमाया अपि द्वितीया दृश्यते-चवीसंपि जिणवरा, चतु।
विशतिरपि जिनवराः, इत्यर्थः ॥ ६२७. क्यङोयलुकू । ३. १३८ । क्यङन्तस्य क्यअन्तस्य वा
सम्बन्धिनो यस्य लुग भवति । गरुआइ, गरुआअइ, अगुरुर्गुरुर्भवति, गुरुरिवाचरति वा, इत्यर्थः। क्यङ्घ-दमदमाइ दमदमाअइ, लोहिआइ लोहिआअइ ॥
[त्याधन्तविधिः] ६२८. त्यादीनामाद्यत्रयस्याद्यस्येचेचौ । ३. १३९ । त्यादी
नां विभक्तीनां परस्मैपदानामात्मनेपदानां च सम्बन्धिनः प्रथमत्रयस्य यदाचं वचनं तस्य स्थाने इच् एच् इत्येतावा. देशौ भवतः। हसइ. हसए. वेवइ. वेवए. चकारौ ९८१ इचेचः' इत्यत्र
विशेषणाौँ । ६२९. वित्तीयस्य सि से । ३. १४० । त्यादीनां परस्मैपदानां
आत्मनेपदानां च द्वितीयस्य त्रयस्य सम्बन्धिन आयवचनस्य स्थाने सि से इत्येतावादेशौ भवतः ।
हससि. हससे वेवसि. वेवसे ॥ ६३०. तृतीयस्य मिः। . १४१ । त्यादीनां परम पदानामात्म
नेपदानां च तृतीयस्य त्रयस्याघवचनस्य स्थाने मिरादेशो भवति ।
For Private and Personal Use Only