SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११७) हसामि. वेवामि. बहुलाधिकाराद् मिवेः स्थानीयस्य मेरि कारलोपश्च. बहु-जाणय रूसिउं सक्क, शक्नोमिः इत्यर्थः। न मरं, न निये: इत्यर्थः ।। ६३१. बहुष्वाणस्य न्ति ते इरे । ३. १४२ । त्यादीनां पर स्मैपदात्मनेपदानामात्रयसम्बन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने न्ति न्ते इरे इत्यादेशा भवन्ति । हसन्ति. वेवन्ति. हसिन्जन्ति. रमिज्जन्ति. गज्जन्ते खे मेहा. बीहन्ते रक्खसाणं च. उपज्जन्ते कइ-हि. अय-सायरे कव्व-रयणाई. दोण्णिवि न पहुप्पिरे पाहू, न प्रभवतः; इत्यर्थः. विच्छुहिरे, विक्षुभ्यन्ति,इत्यर्थः. क्वचिद् रे एकत्वेपि- मूसइरे गाम- चिखलो, शुष्यति; इत्यर्थः।। ६३२. मध्यमस्येत्था-हचौ । ३. १४३ । त्यादीनां परस्मैपदा स्मनेपदानां मध्यमस्य त्रयस्य बहुषु वर्तमानस्य स्थाने इत्था हच इत्येतावादेशौ भवतः। हसित्था. हसह. वित्था. वेवह. बाहुलकादित्थान्यत्रापि. यद्यत्ने रोचते, जं जं ते रोइत्था. हच् इति चकार ' ९३९ इह हचोहस्य' इत्यत्र विशेषणार्थः ॥ ६३३. तृतीयस्य मो मु माः । ३. १४४ । त्यादीनां परस्मैपदा त्मनेपदानां तृतीयस्य त्रयस्य सम्बन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने मो मु म इत्येते आदेशा भवन्ति । हसामो. हसामु. हसाम. तुवरामो. तुवरामु. तुवराम ॥ ६३४. अत एवैच से । ३. १४५ । त्यादेः स्थाने यो एच से इ त्येतावादेशावुक्तौ तावकारान्तादेव भवतो नान्यस्मात् । हसए. हसमे. तुवरए. तुवरसे. करए. करसे. अत . For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy