________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एत- नरेन्द्रः; नरिन्दो. ।
म्लेच्छः मिलिच्छो. दिष्टिक-थण-वटुं।
ओत- अधरोष्टः ; अहरुटूं. | नीलोत्पलम् ; नीलुप्पलं. । 'संयोगे' इति किम् ? आयासं. ईसरो. उसवो. ॥
८५. इत एद्वा । १..८५. । ' संयोगे' इति वर्तते; आदेरिकारस्य संयोगे परे एकारो वा भवति ।
पेण्डं, पिण्ड. | सेन्दूरं, सिन्दूर. | पेटें, पिटुं. .
धम्मेलं, धम्मिलं. , वेण्हू , विण्हू. ! बेल्लं, बिल्लं । क्वचिन्न भवति- चिन्ता.॥ ८६. किंशुक वा । १. ८६. । किंशुकशब्दे आदेरित एकारो वा भवति ।
केसुअं, किंसुअं॥ ८७. मिरायाम् । १.८७. । मिराशब्दे इत एकारो भवति । मेरा.॥ ८८. पथि-पृथिवी-पतिश्रुन्मूषिक-हरिद्रा-बिभीतकेष्वत् । १. ८८. ।
एषु आदेरितोऽकारो भवति, । पहो. [ 'पन्धं किर देसित्त०' इति तु पथिशब्दसमा- मूसओ. नार्थस्य पन्थशब्दस्य भविष्यति.] हलही, हलहा. [' हरिद्रायां पुहुई, पुढवी. विकल्पः' इत्यन्ये-हलिही, हलिहा. ] पहंसुआ.
बहेडओ.॥ ८९. शिथिलेगुदे वा । १. ८९. । अनयोरादेरितोऽद् का भवति ।
सढिलं, सिढिलं. | अङ्गुअं, इङ्गु । पसढिलं, पसिढिलं.
For Private and Personal Use Only