________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निर्मितशब्दे तु वा आत्वं [ अत्वं] न विधेयम् , नितिनिर्मितशव्दाभ्यामेव सिद्धेः ९०. तित्तिरौ रः । १. ९०.। तित्तिरिशब्दे रस्येतोऽद् भवति । तित्तिरो। ९१. इतौ तो वाक्यादौ । १. ९१. । वाक्यादिभूते इतिशब्दे यः तः,
तत्संबन्धिन इकारस्य अकारो भवति । ___ इअ जम्पिआवसाणे. इअ विअसिअ-कुसुम-सरो [रे] ।
· वाक्यादौ ' इति किम् ? पिओति पुरिसोत्तिः ॥ ९२. ईर्जिह्वा-सिंह-विंशतिशतौ त्या । १. ९२. । जिह्वादिषु इकार
स्य तिशब्देन सह ईर्भवति । . . ___ जीहा. सीहो. तीसा. वीसा. ।
बहुलाधिकारात् क्वचिन्न भवति-सिंह-दत्तो. सिंह-राओ. ॥ ९३. लुकि निरः । १. ९३. । निर उपसर्गस्य रेफलोपे सति इत ईकारो भवति । नीसरइ...
नीसासा.। ' कि ' इति किम् ? निण्णओ. निस्सहाई अङ्गाई. ॥ ९४. द्विन्योरुत् । १. ९४.। द्विशब्दे नि उपसर्गे च इत उद् भवति ।
द्वि- दु-मत्तो. दु-आई. दु-विहो. दु-रेहो. दु-वयणं. बहुलाधिकारातक्वचिद्विकल्पः
दु-उणो, बि-उणो. | दुइओ, बिइओ.। क्वचिन्न भवति- द्विजः ; दिओ. | द्विरदः ; दिरओ. । क्वचिद् ओत्वमपि-- दो-वयणं. । नि- मुमजई...
. .. क्वचिन्न भवति-निवडइ, ॥ ९५. प्रवासीक्षौ । १. ९५. । अनयोरादेरित उत्वं भवति ।
पावासुओ..
. शुमन्नो.
For Private and Personal Use Only