SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्मितशब्दे तु वा आत्वं [ अत्वं] न विधेयम् , नितिनिर्मितशव्दाभ्यामेव सिद्धेः ९०. तित्तिरौ रः । १. ९०.। तित्तिरिशब्दे रस्येतोऽद् भवति । तित्तिरो। ९१. इतौ तो वाक्यादौ । १. ९१. । वाक्यादिभूते इतिशब्दे यः तः, तत्संबन्धिन इकारस्य अकारो भवति । ___ इअ जम्पिआवसाणे. इअ विअसिअ-कुसुम-सरो [रे] । · वाक्यादौ ' इति किम् ? पिओति पुरिसोत्तिः ॥ ९२. ईर्जिह्वा-सिंह-विंशतिशतौ त्या । १. ९२. । जिह्वादिषु इकार स्य तिशब्देन सह ईर्भवति । . . ___ जीहा. सीहो. तीसा. वीसा. । बहुलाधिकारात् क्वचिन्न भवति-सिंह-दत्तो. सिंह-राओ. ॥ ९३. लुकि निरः । १. ९३. । निर उपसर्गस्य रेफलोपे सति इत ईकारो भवति । नीसरइ... नीसासा.। ' कि ' इति किम् ? निण्णओ. निस्सहाई अङ्गाई. ॥ ९४. द्विन्योरुत् । १. ९४.। द्विशब्दे नि उपसर्गे च इत उद् भवति । द्वि- दु-मत्तो. दु-आई. दु-विहो. दु-रेहो. दु-वयणं. बहुलाधिकारातक्वचिद्विकल्पः दु-उणो, बि-उणो. | दुइओ, बिइओ.। क्वचिन्न भवति- द्विजः ; दिओ. | द्विरदः ; दिरओ. । क्वचिद् ओत्वमपि-- दो-वयणं. । नि- मुमजई... . .. क्वचिन्न भवति-निवडइ, ॥ ९५. प्रवासीक्षौ । १. ९५. । अनयोरादेरित उत्वं भवति । पावासुओ.. . शुमन्नो. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy