SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९६. युधिष्ठिरे घा. । १. ९६. । युधिष्ठिरशब्दे आदेरित उत्वं वा भवति । ... जहुट्टिलो, जहिदिलो. ॥ ९७. ओच्च द्विधाकृगः । १. ९७. । द्विधाशब्दे कृग्धातोः प्रयोगे इत ओत्वम् , चकारादुत्वं च भवति। - दोहा-किज्जइ, दुहा-किज्जइ. | दोहा-इअं दुहा-इअं. । 'कृगः' इति किम् ? दिहा-गयं. । क्वचित्केवलस्यापि- दुहावि सो सुर-बहू-सत्थो. ॥ ९८. वा निझरे ना । १. ९८. । निर्झरशब्दे नकारेण सह इत ओकारो वा भवति । ओझरो, निझरो. ॥ [ई] ९९. हरीतक्यामीतोऽत् । १. ९९. । हरीतकीशब्दे आदेरीकारस्य ___ अद् भवति । हरडई. ॥ १००. आत्कश्मीरे । १.१००.। कश्मीरशब्दे ईत आद् भवति । ___ कम्हारो. ॥ १०१. पानीयादिष्वित् । १. १०१. । पानीयादिषु शब्देषु ईत इद् भवति । पाणिअं.पानीय; | सिरिसो. शिरीष; | पलिविअं. प्रदीपित; अलिअं. अलीक; / दुइअं. द्वितीय; / ओसिअन्तं. अवसीदत्; जिअइ. जीवति; तइअं. तृतीय; । पसिअ, प्रसीद; . जिअउ. जीवतु; गहिरं. गंभीर; गहिअं.. गृहीत; विलिअं. वीडित; / उणिअं. उपनीत; ! वम्मिओ. वल्भीक; करिसा. करीष; | आणिअं.. आनीत; | तयाणि. तदानीम् ; . इति पानीयादयः । बहुलाधिकारादेषु क्वचिन्नित्यम् , क्वचिद्विकल्प: For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy