SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ पाणीअं. अलीअं. जीअइ. करीसो. उवओ. इत्यादि सिद्धम् ॥ . १०२. उज्जीर्णे। १.१०२. । जीर्णशब्दे ईत उद् भवति । जुण्ण-सुरा. । क्वचिन्न भवति- जिणे भोअणमत्तेओ. ॥ १०३. ऊहीन-विहिने वा । १. १०३. । अनयोरीत ऊत्वं वा भवति । हूणो, हीणो. । विहूणो विहीणो. । 'विहीन' इति किम् ? पहीण-जर-मरणा. ॥ १०४. तीर्थे हे । १. १०४. । तीर्थशब्दे हे सति ईत उत्वं भवति । तूहं. । 'हे' इति किम् ? तित्थं. ॥ १०५. एत्पीयूषापीड-बिभीतक-कीदृशेदृशे । १. १०५. । एषु ईत __ एत्वं भवति । पेऊसं. आमेलो. बहेडओ केरिसो. एरिसो. ॥ १०६. नीड-पीठे वा । १. १०६. । अनयोरीत एत्वं वा भवति । नेड, नीडं. पेढे, पीढं. ॥ [उ.] १०७. उतो मुकुालादिष्वत् । १. १०७. । ' मुकुल' इत्येवमादिषु श. ब्देषु आदेरुतोऽत्वं भवति । मउलं, मउलो. मुकुल; | गरुई, गुर्वी मउरं. मुकुर; .. | जहुटिलो. जहिटिलो. युधिष्ठिर; मउडं. मुकुट; सोअमलं. सौकुमार्य; अगरं, अगुरु; । गलोई. गुडूची; इति मुकुलादयः । क्वचिदाकारोपि- विद्रुतः ; विदाओ. ॥ १०८. वोपरौ । १. १०८ । उपरांवुतोऽद् वा भवति ! अवरिं, उवरि ।। For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy