________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
पाणीअं. अलीअं. जीअइ. करीसो. उवओ. इत्यादि सिद्धम् ॥ . १०२. उज्जीर्णे। १.१०२. । जीर्णशब्दे ईत उद् भवति । जुण्ण-सुरा. ।
क्वचिन्न भवति- जिणे भोअणमत्तेओ. ॥ १०३. ऊहीन-विहिने वा । १. १०३. । अनयोरीत ऊत्वं वा भवति ।
हूणो, हीणो. । विहूणो विहीणो. । 'विहीन' इति किम् ? पहीण-जर-मरणा. ॥ १०४. तीर्थे हे । १. १०४. । तीर्थशब्दे हे सति ईत उत्वं भवति ।
तूहं. । 'हे' इति किम् ? तित्थं. ॥ १०५. एत्पीयूषापीड-बिभीतक-कीदृशेदृशे । १. १०५. । एषु ईत __ एत्वं भवति ।
पेऊसं. आमेलो. बहेडओ केरिसो. एरिसो. ॥ १०६. नीड-पीठे वा । १. १०६. । अनयोरीत एत्वं वा भवति । नेड, नीडं. पेढे, पीढं. ॥
[उ.] १०७. उतो मुकुालादिष्वत् । १. १०७. । ' मुकुल' इत्येवमादिषु श.
ब्देषु आदेरुतोऽत्वं भवति । मउलं, मउलो. मुकुल; | गरुई, गुर्वी मउरं. मुकुर; .. | जहुटिलो. जहिटिलो. युधिष्ठिर; मउडं. मुकुट; सोअमलं. सौकुमार्य; अगरं, अगुरु; । गलोई.
गुडूची; इति मुकुलादयः । क्वचिदाकारोपि- विद्रुतः ; विदाओ. ॥ १०८. वोपरौ । १. १०८ । उपरांवुतोऽद् वा भवति ! अवरिं, उवरि ।।
For Private and Personal Use Only