________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
१०९. गुरौ के वा । १. १०९. । गुरौ स्वार्थे के सति आदेरुतोऽद्
वा भवति । गरुओ, गुरुओ। 'के' इति किम् ? गुरू.॥ ११०. इभृकुटौ । १. ११०. । भ्रुकुटावादेरुत इर्भवति । भिउड़ी. ।। १११. पुरुषे रोः । १. १११. । पुरुषशब्दे रोरुत इर्भवति । __पुरिसो,
परिसं ॥ ११२. ई: सुते । १. ११२. । क्षुतशब्दे आदेरुत ईत्वं भवति। छीअं.॥ ११३. उत्सुभग-मुसले वा । १. ११३ । अनयोरादेरुत ऊद् वा. भवति ।
मूहवो, सुहवो. । मूसलं, मुसलं. ॥ ११४. अनुत्साहोत्सन्ने सच्छे । १. ११४ । उत्साहोत्सन्नवर्जिते शब्द
यौ त्सच्छौ, तयोः परयोरादेरुत ऊद् भवति । स- ऊसुओ. ऊसवो.. ऊसित्तो. ऊसरइ. । .. छ- उद्गताः शुका यस्मात् , स:-ऊसुओ. उससइ. ।
' अनुत्साहोत्सन्ने' इति किम् ? उच्छा [त्सा ] हो. उच्छन्नो.॥ ११५. लुकि दरो वा । १. ११५. । दुर् उपसर्गस्य रेफस्य लोपे सति
उत ऊत्वं वा भवति ।
दूसहो, दुसहो. । दूहवो, दुहओ. । __ 'लुकि ' इति किम् ? दुस्सहो विरहो. ॥ ११६. ओत् संयोगे । १. ११६. । संयोगे परे आदेरुत ओत्वं भवति । तोण्डं. पोत्थओ.
पोग्गलं. मोण्डं. लोद्धओ.
कोण्ढो. पोक्खरं. मोत्था.
कोन्तो. कोट्टिमं. मोग्गरो. वोकन्तं. ११७. कुतूहले वा हस्वश्च । १. ११७. । कुतूहलशब्दे, उत ओद् वा
भवति, तत्संनियोगे इस्वश्च वा ॥ .
For Private and Personal Use Only