SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ १०९. गुरौ के वा । १. १०९. । गुरौ स्वार्थे के सति आदेरुतोऽद् वा भवति । गरुओ, गुरुओ। 'के' इति किम् ? गुरू.॥ ११०. इभृकुटौ । १. ११०. । भ्रुकुटावादेरुत इर्भवति । भिउड़ी. ।। १११. पुरुषे रोः । १. १११. । पुरुषशब्दे रोरुत इर्भवति । __पुरिसो, परिसं ॥ ११२. ई: सुते । १. ११२. । क्षुतशब्दे आदेरुत ईत्वं भवति। छीअं.॥ ११३. उत्सुभग-मुसले वा । १. ११३ । अनयोरादेरुत ऊद् वा. भवति । मूहवो, सुहवो. । मूसलं, मुसलं. ॥ ११४. अनुत्साहोत्सन्ने सच्छे । १. ११४ । उत्साहोत्सन्नवर्जिते शब्द यौ त्सच्छौ, तयोः परयोरादेरुत ऊद् भवति । स- ऊसुओ. ऊसवो.. ऊसित्तो. ऊसरइ. । .. छ- उद्गताः शुका यस्मात् , स:-ऊसुओ. उससइ. । ' अनुत्साहोत्सन्ने' इति किम् ? उच्छा [त्सा ] हो. उच्छन्नो.॥ ११५. लुकि दरो वा । १. ११५. । दुर् उपसर्गस्य रेफस्य लोपे सति उत ऊत्वं वा भवति । दूसहो, दुसहो. । दूहवो, दुहओ. । __ 'लुकि ' इति किम् ? दुस्सहो विरहो. ॥ ११६. ओत् संयोगे । १. ११६. । संयोगे परे आदेरुत ओत्वं भवति । तोण्डं. पोत्थओ. पोग्गलं. मोण्डं. लोद्धओ. कोण्ढो. पोक्खरं. मोत्था. कोन्तो. कोट्टिमं. मोग्गरो. वोकन्तं. ११७. कुतूहले वा हस्वश्च । १. ११७. । कुतूहलशब्दे, उत ओद् वा भवति, तत्संनियोगे इस्वश्च वा ॥ . For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy