SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org को ऊहल, .२४ कुऊहलं, [ ऊ. ] 2 ११८. अदूतः सूक्ष्मे वा । १. ११८ । सूक्ष्मशब्दे ऊतोऽद् वा भवति । सहं. सुह. । अर्षसुमं ॥ ११९. दुकूले वा लश्च द्वि: । १. ११९ । दुकूलशब्दे उकारस्य अ वा भवति, तत्संनियोगे च लकारो द्विर्भवति । अलं; दुकलं. [ अ ] दुगुलं. ॥ १२०. ईवद्वयूढे । १. १२० । उद्वघूढशब्दे ऊत ईत्वं वा भवति । joवीढं, बूढे ॥ १२१. उर्ध्व हनूमत्कण्ड्य-वातूले । १. १२१ । एवु ऊत उत् भवति । भुमया हणुमन्तो. कण्डुअइ. वाउलो. ॥ १२२. मधूके वा. । १. १२२ । मधूकशब्दे ऊत उद् वा भवति । महूअं ॥ महुअं, १२३. इदेतौ नूपुरे वा । १. १२३. । नूपुरशब्दे ऊत ' इत् एन् इत्येतौ वा भवतः । नेउरं । पक्षे नूरं ॥ निउरं, १२४. ओल्कूष्माण्डी- तूणीर-कूर्पर-स्थूल- ताम्बूल - गुडूची मूल्ये । १. १२४. । एषु अंत ओद् भवति । कोहण्डी, कोहली. । कोप्परं । तम्बोल तोणीरं. थोरं. गलोई १२५. स्थूणा - तू बा । १. १२५. योणा, धूणा. Acharya Shri Kailassagarsuri Gyanmandir को. ॥ मोहं ॥ अनयोरुत ओवं वा भवति । । " तोणं, तूणं ॥ For Private and Personal Use Only [ ऋ. ] १२६. ऋतोऽत् । १. १२६ । भावेकारस्य अत्वं भवति ।
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy