________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
को ऊहल,
.२४
कुऊहलं,
[ ऊ. ]
2
११८. अदूतः सूक्ष्मे वा । १. ११८ । सूक्ष्मशब्दे ऊतोऽद् वा भवति । सहं. सुह. । अर्षसुमं ॥ ११९. दुकूले वा लश्च द्वि: । १. ११९ । दुकूलशब्दे उकारस्य अ वा भवति, तत्संनियोगे च लकारो द्विर्भवति ।
अलं; दुकलं. [ अ ] दुगुलं. ॥ १२०. ईवद्वयूढे । १. १२० । उद्वघूढशब्दे ऊत ईत्वं वा भवति । joवीढं, बूढे ॥ १२१. उर्ध्व हनूमत्कण्ड्य-वातूले । १. १२१ । एवु ऊत उत् भवति । भुमया हणुमन्तो. कण्डुअइ. वाउलो. ॥
१२२. मधूके वा. । १. १२२ । मधूकशब्दे ऊत उद् वा भवति । महूअं ॥
महुअं,
१२३. इदेतौ नूपुरे वा । १. १२३. । नूपुरशब्दे ऊत ' इत् एन् इत्येतौ वा भवतः ।
नेउरं । पक्षे
नूरं ॥
निउरं, १२४. ओल्कूष्माण्डी- तूणीर-कूर्पर-स्थूल- ताम्बूल - गुडूची मूल्ये । १. १२४. । एषु अंत ओद् भवति ।
कोहण्डी, कोहली. । कोप्परं । तम्बोल
तोणीरं.
थोरं.
गलोई
१२५. स्थूणा - तू बा । १. १२५.
योणा, धूणा.
Acharya Shri Kailassagarsuri Gyanmandir
को. ॥
मोहं ॥
अनयोरुत ओवं वा भवति ।
।
"
तोणं, तूणं ॥
For Private and Personal Use Only
[ ऋ. ]
१२६. ऋतोऽत् । १. १२६ । भावेकारस्य अत्वं भवति ।