SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९३) अम्मि पोहर वज्जमा निच्चु जे संमुह थन्ति । महु कन्तही समरणइ गय-घड भज्जिउ जन्ति । पुतें जाएं कवणु गुणु अवगुणु कवणु मुएण । जा वप्पीकी मुंहडी चम्पिज्जइ अवरेण ।। तं तेत्तिउ जलु सायरहो सो तेवडु वित्थारु । तिसहे निवारणु पलुवि नवि पर धुठुअइ असार । १०८३. अनादौ स्वरादसंयुक्तानांक-ख-त-थ-प-फांग घ-द-ध-ब-भाः। ४. ३९६। अपभ्रंशेऽपदादौ वर्तमानानां स्वरात्परेषामसंयुक्तानां कखतथपफां स्थाने यथासंख्यं गघदधवभाः प्रायो भवन्ति । कस्य ग:जं दिहां सोम-गहणु असइहिं हसिउ निसङ्छु । पिअ-माणुस-विच्छोह-गरु गिलि गिलि राहु मयड्कु ॥ खस्य :अम्मीए सत्यावत्येहिं मुधिं चिन्तिज्जइ माणु । पिए दिढे हल्लोहलेण को चेअइ अप्पाणु ॥ तथपफानो दधृषभाःसबधु करेप्पिणु कषि मई,तसु पर सभल जम्मुं । जासुन चाउ न चारहडि न य पम्हहउ धम्मु ।। अनादाविति किम् ?-सवधु करेप्पिणु, अत्र कस्य गत्वं न भवति । स्वरादिति किम् ?-गिलिगिलि राहु मयकु. असंयुक्तानामिति किम् ?-एक्काहि अक्सिहिं सावशु. पायोऽधिकारात्क्वचिन्न भवति- .. ... जइ केइ पावीस: पिज. अकिा कह करीम् । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy