________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९३) अम्मि पोहर वज्जमा निच्चु जे संमुह थन्ति । महु कन्तही समरणइ गय-घड भज्जिउ जन्ति । पुतें जाएं कवणु गुणु अवगुणु कवणु मुएण । जा वप्पीकी मुंहडी चम्पिज्जइ अवरेण ।। तं तेत्तिउ जलु सायरहो सो तेवडु वित्थारु ।
तिसहे निवारणु पलुवि नवि पर धुठुअइ असार । १०८३. अनादौ स्वरादसंयुक्तानांक-ख-त-थ-प-फांग
घ-द-ध-ब-भाः। ४. ३९६। अपभ्रंशेऽपदादौ वर्तमानानां स्वरात्परेषामसंयुक्तानां कखतथपफां स्थाने यथासंख्यं गघदधवभाः प्रायो भवन्ति । कस्य ग:जं दिहां सोम-गहणु असइहिं हसिउ निसङ्छु । पिअ-माणुस-विच्छोह-गरु गिलि गिलि राहु मयड्कु ॥ खस्य :अम्मीए सत्यावत्येहिं मुधिं चिन्तिज्जइ माणु । पिए दिढे हल्लोहलेण को चेअइ अप्पाणु ॥ तथपफानो दधृषभाःसबधु करेप्पिणु कषि मई,तसु पर सभल जम्मुं । जासुन चाउ न चारहडि न य पम्हहउ धम्मु ।। अनादाविति किम् ?-सवधु करेप्पिणु, अत्र कस्य गत्वं न भवति । स्वरादिति किम् ?-गिलिगिलि राहु मयकु. असंयुक्तानामिति किम् ?-एक्काहि अक्सिहिं सावशु.
पायोऽधिकारात्क्वचिन्न भवति- .. ... जइ केइ पावीस: पिज. अकिा कह करीम् ।
For Private and Personal Use Only