________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९४) पाणीउ नबइ सरावि जि सव्वङ्गे पइसीस ॥ उअ कणिआरु पफुल्लिअउ कण-कन्ति-पयासु ।
गोरी-वयण-विणिज्जिअउ न सेवह वण-वासु ॥ १०८४. मोनुनासिको वा । ४. ३९७ । अपभ्रंशेऽनादौ वर्तमा.
नस्यासंयुक्तस्य पकारस्य अनुनासिको वकारो वा भवति । कवलु, कमलु भवरू, भमरु. लाक्षणिकस्यापि-मि. तिच. जे. तेव. अनादावित्येव-पयणु.
असंयुक्तस्येत्येव-ससु पर समलउ जम्मु । १०८५. वाधो रो लुक् । ४. ३९८ । अपभ्रंशे संयोगादधो
बतैमानो रेफो लुर वा भवति । जइ केवड पावीसु पिउ.
जइ भग्गा पारक्कडा सो सहि मझु प्रियेण ॥ १०८६. अभूतोपि क्वचित । ४. ३९९ । अपभ्रंशे क्वचिदवि
धमानोपि रेफो भवति । घासु महारिसि एउ भणइ जइ सुइ-सत्थु पमाणु । मायई चलण नवन्ता दिविदिवि गङ्गा-हाणु ॥
क्वचिदिति किम-वासेणवि भारह-खम्भि बर।। १०४७. आपहिपरसंपदा दः । ४.४००। अपभ्रंशे आपद्
विपत् संपद् इत्येतेषां दकारस्य इकारो भवति । अनउ करन्तहो पुरिसहो आवह भावइ । विवा. संपह. .
प्रायोऽधिकारात्-गुणहिं न संपय कित्ति पर ।। ३०८८. कथं यथा-तयां थादेरेमेमेहेगा डितः । ४. ४.१ ।
For Private and Personal Use Only