SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९४) पाणीउ नबइ सरावि जि सव्वङ्गे पइसीस ॥ उअ कणिआरु पफुल्लिअउ कण-कन्ति-पयासु । गोरी-वयण-विणिज्जिअउ न सेवह वण-वासु ॥ १०८४. मोनुनासिको वा । ४. ३९७ । अपभ्रंशेऽनादौ वर्तमा. नस्यासंयुक्तस्य पकारस्य अनुनासिको वकारो वा भवति । कवलु, कमलु भवरू, भमरु. लाक्षणिकस्यापि-मि. तिच. जे. तेव. अनादावित्येव-पयणु. असंयुक्तस्येत्येव-ससु पर समलउ जम्मु । १०८५. वाधो रो लुक् । ४. ३९८ । अपभ्रंशे संयोगादधो बतैमानो रेफो लुर वा भवति । जइ केवड पावीसु पिउ. जइ भग्गा पारक्कडा सो सहि मझु प्रियेण ॥ १०८६. अभूतोपि क्वचित । ४. ३९९ । अपभ्रंशे क्वचिदवि धमानोपि रेफो भवति । घासु महारिसि एउ भणइ जइ सुइ-सत्थु पमाणु । मायई चलण नवन्ता दिविदिवि गङ्गा-हाणु ॥ क्वचिदिति किम-वासेणवि भारह-खम्भि बर।। १०४७. आपहिपरसंपदा दः । ४.४००। अपभ्रंशे आपद् विपत् संपद् इत्येतेषां दकारस्य इकारो भवति । अनउ करन्तहो पुरिसहो आवह भावइ । विवा. संपह. . प्रायोऽधिकारात्-गुणहिं न संपय कित्ति पर ।। ३०८८. कथं यथा-तयां थादेरेमेमेहेगा डितः । ४. ४.१ । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy