SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अपभ्रंशे कथं यथा तथा इत्येतेषां थादेवयवस्य प्रत्येकम एम इम इह इध इत्येते डिसश्चत्वार आदेशा भवन्ति । केम समप्पउ दुटु दिणु, किध रयणी छुडु होइ । नव-बहु-दसण-लालसउ वहइ मणोरह सोइ ॥ ओ गोरि-मुह-निज्जिअउ बदलि लुक्कु मियड्कु । अन्नुवि जो परिहविय-तणु सो किव भइ निसङ्कु ।। विम्बाहरि तणु रयण-वणु किह ठिउ सिरिआणन्द । निरुवम-रसु पिएं पिअवि जणु सेसहो दिण्णी मुह ॥ भण सहि निहुभई तेव मई जइ पिउ दिट्ठ सदोसु । जेवन जाणइ मज्झु मणु पक्खावडिअंतासु ॥ जिव जिव वकिम लोअणहं । तिव तिवं सम्महु निअय-सर मई जाणिउ प्रिय विरहिअहं कवि घर होड विआलि । नवर मिअङ्कुवि तिह तव जिह दिणयह खय-गालि ।। एवं निय-मिधाबुदाहायौं । १०८९ याक्ताहक्कोहगीदृशां दादेहः । ४. ४०२ । अप भ्रंशे याहगादीनां दादेरवयवस्य डित् एह इत्यादेशो भवति । मई मणिअउ बलिराय तुहूं केहउ प्रग्गण एह। जेहु तेहु नवि होइ वढ सई नारायणु एहु ।। १०९०. अतां डासः । ४. ४०३। अपभ्रंशे याहगादीनामद तनां याताशकीहशेशानां दादरवयवस्य डित् अइस इत्यादेशो भवति । जइसो. तइसो. कइसो. अइसो । १०९१. यत्र-तत्रयोस्त्रस्य डिदेत्ध्वत्तु । ४. ४०४ । अपभ्रंशे यत्रतत्रशन्दयोस्त्रस्य पत्थु अतु इत्येतो डिनो भवतः । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy