________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपभ्रंशे कथं यथा तथा इत्येतेषां थादेवयवस्य प्रत्येकम एम इम इह इध इत्येते डिसश्चत्वार आदेशा भवन्ति । केम समप्पउ दुटु दिणु, किध रयणी छुडु होइ । नव-बहु-दसण-लालसउ वहइ मणोरह सोइ ॥
ओ गोरि-मुह-निज्जिअउ बदलि लुक्कु मियड्कु । अन्नुवि जो परिहविय-तणु सो किव भइ निसङ्कु ।। विम्बाहरि तणु रयण-वणु किह ठिउ सिरिआणन्द । निरुवम-रसु पिएं पिअवि जणु सेसहो दिण्णी मुह ॥ भण सहि निहुभई तेव मई जइ पिउ दिट्ठ सदोसु । जेवन जाणइ मज्झु मणु पक्खावडिअंतासु ॥ जिव जिव वकिम लोअणहं । तिव तिवं सम्महु निअय-सर मई जाणिउ प्रिय विरहिअहं कवि घर होड विआलि । नवर मिअङ्कुवि तिह तव जिह दिणयह खय-गालि ।।
एवं निय-मिधाबुदाहायौं । १०८९ याक्ताहक्कोहगीदृशां दादेहः । ४. ४०२ । अप
भ्रंशे याहगादीनां दादेरवयवस्य डित् एह इत्यादेशो भवति । मई मणिअउ बलिराय तुहूं केहउ प्रग्गण एह।
जेहु तेहु नवि होइ वढ सई नारायणु एहु ।। १०९०. अतां डासः । ४. ४०३। अपभ्रंशे याहगादीनामद
तनां याताशकीहशेशानां दादरवयवस्य डित् अइस इत्यादेशो भवति ।
जइसो. तइसो. कइसो. अइसो । १०९१. यत्र-तत्रयोस्त्रस्य डिदेत्ध्वत्तु । ४. ४०४ । अपभ्रंशे
यत्रतत्रशन्दयोस्त्रस्य पत्थु अतु इत्येतो डिनो भवतः ।
For Private and Personal Use Only