SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (१९६) जइ सो घडदि प्रयावदी केन्धुवि लेष्पिणु सिक्खु । वि एत्थु जगि भण तो सहि सारिक्खु || जेत्थुवि जत्तु ठिदो. तत्तु ठिदो ॥ १०९२. एत्थु कुत्रात्रे । ४. ४०५ । अपभ्रंशे कुत्र अत्र इत्येत यो शब्दस्य डित् एन्थु इत्यादेशो भवति । केत्युवि लेपिणु सिक्खु जेन्थुवि तेत्थवि एत्थु जगि || १००३. यावत्तावतोर्वादेर्म उं महिं । ४. ४०६ । अपभ्रंशे या बत्तावदित्यव्यययोर्वकारादेरवयवस्य म उं महिं इत्येते त्र्यं आदेशा भवन्ति । Acharya Shri Kailassagarsuri Gyanmandir जाम न निवडइ कुम्भ- यदि सीह-चवेड-चडक्क । साम समत्त मयगलहं पड़-पड़ वज्जइ ढक्क || तिलहं तिलचणु ताउं पर जाउँ न नेह गलन्ति । नेहि पणइइ तेज्जि तिल तिल फिट्टवि खल होन्ति ॥ जामहिं विसमी कज्ज - गइ जीवहं मज्झे एइ । तामहिं अच्छउ इयरु जणु सु-अणुवि अन्तरु देइ || १०९४. वा यत्तदोतोर्डेवडा । ४. ४०७ | अपभ्रंशे यद् तद् इत्येतयोरत्वन्तयोर्या वसावतोर्वकारादेरवयवस्य डिन एवढ इत्यादेशो वा भवति । जेवड अन्तक रावण - रामहं तेवड अन्तरु पट्टण-गामहं. पक्ष - जेलो. तेतुलो ॥ १०९५. वेदं - किमोर्यादेः । ४. ४०८ | अपभ्रंशे इंदम किम इत्येतयोरत्वन्तयोरियत्कियतोर्यकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति । एवड्डु अन्तरु. केवडु अन्नरु. पक्षे - एतुलो. केतुलो ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy