________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१९६)
जइ सो घडदि प्रयावदी केन्धुवि लेष्पिणु सिक्खु । वि एत्थु जगि भण तो सहि सारिक्खु ||
जेत्थुवि जत्तु ठिदो. तत्तु ठिदो ॥
१०९२. एत्थु कुत्रात्रे । ४. ४०५ । अपभ्रंशे कुत्र अत्र इत्येत यो शब्दस्य डित् एन्थु इत्यादेशो भवति । केत्युवि लेपिणु सिक्खु जेन्थुवि तेत्थवि एत्थु जगि || १००३. यावत्तावतोर्वादेर्म उं महिं । ४. ४०६ । अपभ्रंशे या बत्तावदित्यव्यययोर्वकारादेरवयवस्य म उं महिं इत्येते त्र्यं आदेशा भवन्ति ।
Acharya Shri Kailassagarsuri Gyanmandir
जाम न निवडइ कुम्भ- यदि सीह-चवेड-चडक्क । साम समत्त मयगलहं पड़-पड़ वज्जइ ढक्क || तिलहं तिलचणु ताउं पर जाउँ न नेह गलन्ति । नेहि पणइइ तेज्जि तिल तिल फिट्टवि खल होन्ति ॥ जामहिं विसमी कज्ज - गइ जीवहं मज्झे एइ । तामहिं अच्छउ इयरु जणु सु-अणुवि अन्तरु देइ || १०९४. वा यत्तदोतोर्डेवडा । ४. ४०७ | अपभ्रंशे यद् तद् इत्येतयोरत्वन्तयोर्या वसावतोर्वकारादेरवयवस्य डिन एवढ इत्यादेशो वा भवति ।
जेवड अन्तक रावण - रामहं तेवड अन्तरु पट्टण-गामहं. पक्ष - जेलो. तेतुलो ॥
१०९५. वेदं - किमोर्यादेः । ४. ४०८ | अपभ्रंशे इंदम किम इत्येतयोरत्वन्तयोरियत्कियतोर्यकारादेरवयवस्य
डित् एवड
इत्यादेशो वा भवति ।
एवड्डु अन्तरु. केवडु अन्नरु. पक्षे - एतुलो. केतुलो ॥
For Private and Personal Use Only