________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९७) १०९६. परस्परस्यादिरः। ४. ४०९ । अपभ्रंशे परस्परस्यादिर
रो भवति । त मुग्गडा हराविआ जे परिविट्ठा ताई।
अवरोप्परु जोअन्ताह सामिउ गघिउ जाई ॥ १०९७, कादि-स्थैदोतोरबार-लापवम् । ४. ४१० । अपभ्रंशे
कादिषु व्यसनेषु स्थितयोरे ओ इत्येतयोरुचारणस्य लाघ. वं प्रायो भवति ।
सुचें चिन्तिजइ माणु. तसु हउँ कलि-जुगि दुल्लहहो । १. ९८. पदान्ते उ-हुं-हिं-हंकाराणाम् । ४. ४११ । अप
भ्रंशे पदान्ते वर्तमानानां उk हिं हं इत्येतेषां उच्चारणस्य लाघवं पायो भवति । अन्नु जु तुच्छउँ तहे धणहे. बलि किज्जङ सुअणस्सु. द. इउ घडावइ वणि नरुहुं. तरुहुँवि वक्कल. खग्ग-विसाहि
उ जहिं लहहुं. सणहं तइज्जी भङ्गि नवि ॥ १०९९. महो म्भो वा । ४. ४१२ । अपभ्रंशे म्ह इत्यस्य स्थाने
म्भ इति मकाराकान्तो भकारो वा भवति. म्ह इति ' ३४५ पक्ष्म-इम-म-स्म-मां म्हः' इति प्राकृतलक्षणविहितोऽत्र गृह्यते. संस्कृते तदभावात् । गिम्भो. सिम्भो. वम्भ ते विरला केवि नर जे सन्वङ्ग छइल्ल ।
जे वा ते वञ्चयर जे उज्जु ते बइल्ल ॥ ११००. अन्यारशोऽन्नाइसाबराइसौ । ४. ४१३ । अपभ्रंशे:
अन्याशशब्दस्य अन्नाइस अवराइस इत्यादेशौ भवतः ।
अन्नाइसो. अवराइसो. ११०१. प्रायसः प्राउ-प्राइव-माइम्ब-पग्गिम्बाः । ४. ४१४॥
For Private and Personal Use Only