________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९८) अपभ्रंशे पायम इत्येतस्य पाउ प्राइव प्राइम्व पग्गिम्ब इत्येते चत्वार आदेशा भवन्ति ।
अन्ने ते दीहर-लोअण अन्नु तं भुअ-जुअल्ल । अन्नु सु घण थण-हारु तं अन्नु जि मुह-कमलु ॥ अन्नु जि केस-कलावु सु अन्नु जि प्राउ विहि । जेण णिअम्बिणि घडिअ स गुण-लायण्ण-णिहि ॥ प्राइव मुणिहवि भन्तडी ते मणिअडा गणन्ति । अखइ निरामइ परम-पइ अज्जवि लउ न लहन्ति । अंसु-जले प्राइम्व गोरिअहे सहि उहत्ता नयण-सर । ते सम्मुह संपेसिआ देन्ति तिरिच्छी पत्त पर ॥ . एसी पिउ रूसेसु डउं रुट्ठी मइं अणुणेइ ।
पग्गिम्ब एइ मणोरहई दुक्कर दइउ करेइ । ५१०२. वाऽन्यथोऽनुः । ४. ४१५ । अपभ्रंशे अन्यथाशब्दस्य
अनु इत्यादेशो वा भवति । विरहानल जाल-करालिअउ पहिउ कोवि बुडिवि ठिअओ। अनु सिसिर-कालि सीअल-जलहु धूमु कहन्तिहु उहिअओ॥
पक्षे-अन्नह ॥ ११०३. कुतसः कउ कहन्तिहु । ४. ४१६ । अपभ्रंशे कुतम्
शब्दस्य कउ कहन्तिहु इत्यादेशौ भवतः । महु कन्तहो गुह-हिअहो कउ झुम्पडा बलन्ति ।
अह रिउ-रुहिरे उल्हवइ अह अप्पणे न भन्ति ॥
धूम कहन्तिहु उडिअओ ॥ ११०४. ततस्तदोस्तोः । ४. ४१७ । अपभ्रंशे ततस तदा इत्ये
तयोस्तो इत्यादेशो भवति । जइ भगा पारकडा तो सहि मझु पिएण । अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥
For Private and Personal Use Only