________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९२) अधर मुशासिर किंपि. पक्षेइत्तउं ब्रोप्पिणु सउणि हिउ पुणु दूसासणु ब्रोप्पि ।
तो हजाण एहो हरि जइ महु. अग्गइ ब्रोपि॥ १०७९. व्रजेव॑षः । ४. ३९२ । अपभ्रंशे व्रते तोवुन इ.
त्यादेशो भवति ।
बुबइ. वुअप्पि. वुपिणु ॥ १०८०. दृशेः प्रस्सः । ४. ३९३ । अपभ्रंशे दृशेर्धातोः प्रस्स
इत्यादेशो भवति ।
प्रस्सदि.॥ १०८१. ग्रहेण्हः । ४. ३९५ । अपभ्रंशे दृशेर्धातोरॅण्ड इत्यादे
शो भवति ।
पढ गृण्हेप्पिणु व्रतु.॥ १०८२. तक्ष्यादीनां छोल्लादयः । ४. ३९५ । अपभ्रंशे तक्षि
प्रभृतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति । जिव तिच तिक्खा लेवि कर जइ ससि छोल्लिज्जन्तु । तो जइ गोरिहे मुह-कमलि सरिसिम कावि लहन्तु ॥ आदिग्रहणात् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहाः । चडुल्लउ चुण्णीहोइसइ मुद्धि कवोलि निहित्तउ । सासानल-जाल-झलक्किअउ वाह-सलिल-संसित्तउ ॥ अन्भडवंचिउ बे पयई पेम्मु निअत्तइ जान । सव्वासण-रिउ-संभवहो कर परिअत्ता तावें ॥ हिअइ खुडुक्कइ गोरडी गयणि घुडुक्कइ मेहु । वासा-रत्ति-पवासुअहं विसमा संकड्ड एहु ॥
For Private and Personal Use Only