SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९१) भमरा एत्थु विलिम्बडइ केवि दियहदा विलम्बु । घण-पत्तल छाया-बहुल्लु फुल्लइ जाम कयम्बु ॥ आय. प्रिय एम्वहिं करे सेल्लु करि छइहि तुहं करवाल। जं कावालिय वपुडा लेहिं अभग्गु कवालु ॥ पक्षे-सुमरहि इत्यादि ॥ १०७५. वय॑ति-स्यस्य सः । ४. ३८८ । अपभ्रंशे भविष्य दर्थविषयस्य त्यादेः स्यस्य सो वा भवति । दिअहा जन्ति झडप्पडहिं पडहिं मणोरह पच्छि। जं अच्छइ तं माणिभइ होसइ करत म अच्छि । पक्षे-होडिइ.॥ १०७६. क्रियेः कीसु । ४. ३८९ । क्रिये इत्येतस्य क्रियापदस्या पभ्रंशे कीमु इत्यादेशो वा भवति । सन्ता भोग जु परिहरइ तमु कन्तहो बलि कीसु । तसु दइवेणवि मुण्डियउं जसु खल्लिह डउं सीस : पक्षेसाध्यमानावस्थात् क्रिये इति संस्कृतशब्दादेष प्रयोग: बलि किजउं सुअणस्सु ॥ १०७७. भुवः पर्याप्तो हुच्चः । ४, ३९० । अपभ्रंशे भयो धातोः पर्याप्तावयें वर्तमानस्य हुच इत्यादेशो भवति । अइतुंगत्तणु ज थणहं सो च्छेयउ न हु लाहु । सहि जइ केवइ तुहि-वसेण अहरि पहुच्चा नाहु ॥ १०७८. गो ब्रुवो वा । ४. ३९१ । अपभ्रंशे गो धातोर्बुद इत्यादेशो या भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy