SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९०) १९७१. बहुत्वे हुः। ४. ३८४ । त्यादीनां मध्यमत्रयस्य संबन्धि. बड्डष्वर्थेषु वर्तमानं यद्वचनं तस्यापभ्रशे हु इत्यादेशो वा भवति । बलि अब्भत्यणि महु-महणु लहुईहुआ सोइ । जइ इच्छहु वड्डतणउं देहु म मग्गहु कोइ ॥ पक्षे-इच्छह इत्यादि ॥ १०७२. अन्त्य-तपस्यायस्य उं । ४. ३८५ । त्या दीनामन्त्यत्रयस्य यदायं वचनं तस्यापभ्रंशे उ इत्यादेशो वा भवति । विहि विनडउ, पीडन्तु गह,मं धणि करहि विसाउ । संपइ कड वेस जिवं छुडु अग्घइ ववसाउ ॥ बलि किज्जउं मुअणस्सु. पक्षे-कड्ढामि इत्यादि । १०७३. बहुत्वे हुँ । ४. ३८६ । त्यादीनामन्यत्रयस्य सबन्धि बहुष्वर्थेषु वर्तमानं यदचनं तस्य हुँ इत्यादेशो चा भवति। खग्ग-विसाहिउ जहिं लहडं पिय तहि देसहिं जाहुँ । रण-दुभिक्खे भग्गाई विणु जुझे न वलाहुं ॥ पक्षे-लहिस इत्यादि । १०७४. हि-स्वयोरुदुदेत् । ४. ३८७ । पञ्चम्यां हिस्वयो - रपभ्रंशे इ उ ए इत्येते त्रय आदेशा वा भवन्ति । कुअर सुमरि म सल्लइउ सरला सास म मेल्लि । कवल जि पाविय विहि-वसिण ते चरिमाणु म मेल्लि ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy