________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८९) स्मदो भ्यसा आमा च सह अम्हई इत्यादेशो भवति । अम्हहं होन्तउ आगदो.
आमा-अह भग्गा अम्हहं तणा ॥ १०६०. सुपा अम्हासु। ४. ३८१ । अपभ्रंशे अस्मदः सु
पा सह अम्हासु इत्यादेशो भवति । •
अम्हामु ठिअं॥ १०६१. त्यादेराद्य-त्रयस्य बहुत्वे हिं न वा । ४. ३८२ ।
त्यादीनामाधत्रयस्य संबन्धिनो बहुपर्येषु वर्तमानस्य वचनस्यापभ्रंशे हिं इत्यादेशो वा भवति । मुह-कवरि-बन्ध तहे सोह धरहिं
नं मल्ल-जुज्झु ससि-राहु करहिं । तहे सहहिं कुरल भमर-उल-तुलिअ
'नं तिमिर-डिम्भ खेल्लन्ति मिलिअ॥ १०७०. मध्यत्रयस्यायस्य हिः । ४. ३८३ । त्यादीनां
मध्यत्रयस्य यदाचं वचनं तस्यापभ्रंशे हि इत्यादेशो वा भवति । बप्पीहा पिउ पिउ भणवि कित्तिउ अहि हयास। तुह जलि महु पुणु वल्लहइ बिहुं वि न पुरिअ आस ॥ आत्मनेपदेबप्पीहा कई बोल्लिएण निग्घिण वार इ वार । सायरि भरिअइ विमल-जलि लहहि न एक्कइ धार ॥ सप्तम्याम्
आयहिं जम्महिं अनहिंवि गोरि मु दिजहि कन्तु ।
गय मत्तहं चत्तङ्कुसहं जो अभिडइ हसन्तु ॥ पक्षे-रुअसि इत्यादि ॥
For Private and Personal Use Only