SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८९) स्मदो भ्यसा आमा च सह अम्हई इत्यादेशो भवति । अम्हहं होन्तउ आगदो. आमा-अह भग्गा अम्हहं तणा ॥ १०६०. सुपा अम्हासु। ४. ३८१ । अपभ्रंशे अस्मदः सु पा सह अम्हासु इत्यादेशो भवति । • अम्हामु ठिअं॥ १०६१. त्यादेराद्य-त्रयस्य बहुत्वे हिं न वा । ४. ३८२ । त्यादीनामाधत्रयस्य संबन्धिनो बहुपर्येषु वर्तमानस्य वचनस्यापभ्रंशे हिं इत्यादेशो वा भवति । मुह-कवरि-बन्ध तहे सोह धरहिं नं मल्ल-जुज्झु ससि-राहु करहिं । तहे सहहिं कुरल भमर-उल-तुलिअ 'नं तिमिर-डिम्भ खेल्लन्ति मिलिअ॥ १०७०. मध्यत्रयस्यायस्य हिः । ४. ३८३ । त्यादीनां मध्यत्रयस्य यदाचं वचनं तस्यापभ्रंशे हि इत्यादेशो वा भवति । बप्पीहा पिउ पिउ भणवि कित्तिउ अहि हयास। तुह जलि महु पुणु वल्लहइ बिहुं वि न पुरिअ आस ॥ आत्मनेपदेबप्पीहा कई बोल्लिएण निग्घिण वार इ वार । सायरि भरिअइ विमल-जलि लहहि न एक्कइ धार ॥ सप्तम्याम् आयहिं जम्महिं अनहिंवि गोरि मु दिजहि कन्तु । गय मत्तहं चत्तङ्कुसहं जो अभिडइ हसन्तु ॥ पक्षे-रुअसि इत्यादि ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy