________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अट्ठो, [ प्रयोजनम् ]. अत्थो, [ धनम् ]. ३०५: ष्टस्यानुष्ट्रेष्टासंदष्टे । २. ३४, । उष्ट्रादिवर्जिते ष्टस्य ठो भवति ।
-1
सिटी.
दिद्वी.
मुट्ठी.
पुदी न कहूँ.
अणिटुं. ' अनुष्ट्रष्टासंदष्टे' इति किम् ? । उट्टो. इट्टाचुण्णं व्व. संदट्टो. " ३०६. गर्ने डः । २. ३५. । गतशब्दे संयुक्तस्य डो भवति । गडा गड्डो ।। ३०७. सम्मर्द-वितर्दि-विच्छद च्छर्दि-कपर्द-मर्दिते दस्य । २. ३६. ।
एषु र्दस्य डो भवति ॥ ‘सम्मलो. । विच्छड्डो, छहुइ. | कबड्डो.. विअडी. छड्डी.
मडिओ, सम्मडिओ.।। ३०८. गर्दभे वा ! २. ३७. । गर्दभे र्दस्य डो का भवति । गडहो,
गद्दहो, ।। ३०९. कन्दरिका मिन्दिपाले. हः । २. ३८.। अक्योः संयुक्तस्य ___ण्डो भवति ॥
कण्डलिआ.. भिण्डिकालो. 11 ३१०. स्तब्ध ठ-दौ । २. ३९. । स्तब्धे संयुक्तयोर्यथाक्रमं ठ-दौ
भवतः । उट्टो. ॥ २१२. दग्ध-विदग्ध-वृद्धि-वृद्ध दः । २. ४०. । एषु संयुक्तस्य ढो
भवति ।
दट्टो, विअड्डो. बुट्टी. वुडो ।
क्वचिन्न भवति - विद्ध-कह-निरूविअं. ।। ११२. श्रद्धद्धि-मूर्षिन्ते वा । २. ४१, । एषु अन्ते वर्तमानस्य
संयुक्तस्य ढो वा भवति ।
For Private and Personal Use Only