SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अट्ठो, [ प्रयोजनम् ]. अत्थो, [ धनम् ]. ३०५: ष्टस्यानुष्ट्रेष्टासंदष्टे । २. ३४, । उष्ट्रादिवर्जिते ष्टस्य ठो भवति । -1 सिटी. दिद्वी. मुट्ठी. पुदी न कहूँ. अणिटुं. ' अनुष्ट्रष्टासंदष्टे' इति किम् ? । उट्टो. इट्टाचुण्णं व्व. संदट्टो. " ३०६. गर्ने डः । २. ३५. । गतशब्दे संयुक्तस्य डो भवति । गडा गड्डो ।। ३०७. सम्मर्द-वितर्दि-विच्छद च्छर्दि-कपर्द-मर्दिते दस्य । २. ३६. । एषु र्दस्य डो भवति ॥ ‘सम्मलो. । विच्छड्डो, छहुइ. | कबड्डो.. विअडी. छड्डी. मडिओ, सम्मडिओ.।। ३०८. गर्दभे वा ! २. ३७. । गर्दभे र्दस्य डो का भवति । गडहो, गद्दहो, ।। ३०९. कन्दरिका मिन्दिपाले. हः । २. ३८.। अक्योः संयुक्तस्य ___ण्डो भवति ॥ कण्डलिआ.. भिण्डिकालो. 11 ३१०. स्तब्ध ठ-दौ । २. ३९. । स्तब्धे संयुक्तयोर्यथाक्रमं ठ-दौ भवतः । उट्टो. ॥ २१२. दग्ध-विदग्ध-वृद्धि-वृद्ध दः । २. ४०. । एषु संयुक्तस्य ढो भवति । दट्टो, विअड्डो. बुट्टी. वुडो । क्वचिन्न भवति - विद्ध-कह-निरूविअं. ।। ११२. श्रद्धद्धि-मूर्षिन्ते वा । २. ४१, । एषु अन्ते वर्तमानस्य संयुक्तस्य ढो वा भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy