SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५४ २९८. ध्वजे वा । २. २७ । ध्वजशब्दे संयुक्तस्य झो वा भवति । झओ, घओ. ॥ २९९. इन्धौ झा । २. २८. । इन्धौ धातौ संयुक्तस्व 'झा' इत्यादेशो भवति । समिज्झाइ विज्झाइ ॥ ३००. वृत्त-मवृत्त - मृत्तिका - पत्तन - कदर्थिते टः । २. २९ । एषु संयुकस्य टो भवति । पयट्टो. बट्टो. महिआ. पट्टणं. कबडिओ ॥ ३०१. र्तस्याधूर्तादौ । २. ३०. । र्त्तस्य टो भवति, धूर्त्तादीन् वर्जयित्वा । केवट्टा. | जद्दोवट्टी, पयट्टइ. अधूर्त्तादौ ' इति किम् ? 6 आक्सनं आवर्तन; निवसणं निवर्तन; पवत्तणं प्रवर्तन; वलं. POS रायवट्टयं. धूत्तो. पूर्व कित्ती. कीर्ति; वत्ता. वार्ता; [ बहुलाधिकारात. बट्टा ] निव्वत्तओ. निर्वर्तकः पवत्सओ प्रवर्तक; संवतओ. संवर्द्धक, वत्तिआ. वर्त्तिका; Acharya Shri Kailassagarsuri Gyanmandir संवतणं. संवर्तन 1 वत्तिओ वार्तिक आवओ. आवर्धकः कलिओ. कार्तिक निवारीओ. निवर्तक; मीओ. उत्कीर्तन; कुतरी. कर्तरी; मुती मूर्ति; मुत्तो. मूर्त; मुहुत्तो. मुहूर्त; . नई... संवट्टि । इत्यादि ॥ ३०२. वृन्ते ण्टः । २.३१. वृन्ते संयुक्तस्य ष्टो भवति । वेण्टं, तालवेण्टं ।. ३०३. टोस्थि विसंस्थुले । २. ३२ । अनयोः संयुक्तस्य ठो भवति अटी. विसंठुलं ॥ ३०४. स्त्यान-चतुर्थार्थे वा । २.३३. । एषु संयुक्तस्य ठो वा भवति ॥ ठीणं, थी. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy