________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५४
२९८. ध्वजे वा । २. २७ । ध्वजशब्दे संयुक्तस्य झो वा भवति ।
झओ, घओ. ॥
२९९. इन्धौ झा । २. २८. । इन्धौ धातौ संयुक्तस्व 'झा' इत्यादेशो
भवति ।
समिज्झाइ
विज्झाइ ॥
३००. वृत्त-मवृत्त - मृत्तिका - पत्तन - कदर्थिते टः । २. २९ । एषु संयुकस्य टो भवति । पयट्टो.
बट्टो.
महिआ.
पट्टणं. कबडिओ ॥ ३०१. र्तस्याधूर्तादौ । २. ३०. । र्त्तस्य टो भवति, धूर्त्तादीन् वर्जयित्वा ।
केवट्टा. | जद्दोवट्टी, पयट्टइ. अधूर्त्तादौ ' इति किम् ?
6
आक्सनं आवर्तन;
निवसणं निवर्तन;
पवत्तणं प्रवर्तन;
वलं.
POS
रायवट्टयं.
धूत्तो. पूर्व कित्ती. कीर्ति; वत्ता. वार्ता;
[ बहुलाधिकारात. बट्टा ] निव्वत्तओ. निर्वर्तकः
पवत्सओ प्रवर्तक;
संवतओ. संवर्द्धक, वत्तिआ. वर्त्तिका;
Acharya Shri Kailassagarsuri Gyanmandir
संवतणं. संवर्तन 1 वत्तिओ वार्तिक आवओ. आवर्धकः कलिओ. कार्तिक निवारीओ. निवर्तक; मीओ. उत्कीर्तन; कुतरी. कर्तरी; मुती मूर्ति; मुत्तो. मूर्त; मुहुत्तो. मुहूर्त;
.
नई... संवट्टि ।
इत्यादि ॥
३०२. वृन्ते ण्टः । २.३१. वृन्ते संयुक्तस्य ष्टो भवति । वेण्टं, तालवेण्टं ।. ३०३. टोस्थि विसंस्थुले । २. ३२ । अनयोः संयुक्तस्य ठो भवति अटी. विसंठुलं ॥ ३०४. स्त्यान-चतुर्थार्थे वा । २.३३. । एषु संयुक्तस्य ठो वा भवति ॥ ठीणं, थी.
For Private and Personal Use Only