________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्व- पच्छिमं. अच्छेरं. पच्छा । स-उच्छाहो. संवच्छले , संवच्छरो. ___ मच्छलो, मच्छरो. | चिइच्छइ. । प्स- 'लिच्छइ. जुगुच्छइ. अच्छरा. । 'हस्वाद् ' इति किम् ? ऊसारिओ.। — अनिश्चले' इति किम् ? निच्चलो.
आर्षे तथ्ये योऽपि- तच ॥ २९३. सामोत्सुकोत्सवे वा । २. २२. । एषु संयुक्तस्य छो वा
भवति.॥
सामच्छ, समित्यं । उच्छुओ, ऊसुओ. । उच्छवो, ऊसवो. ॥ २९४. स्पृहायाम् । २. २३. । स्पृहाशब्दे संयुक्तस्य छो भवति, [फ
स्यापवादः ]
छिहा. । बहुलाधिकारात्कचिदन्यदपि- निप्पिहो. ॥ २९५. य-यय-यी जः । २. २४.। एक संयुक्तानां जो भवति ।
म. अवजावेजो. जुई. जोओ. स्य- जजो. सेजा. र्य- भजा, [चौर्यसमत्वात्-भारिआ.]| वज्नं. | पजतं. __ कज्ज.,
पज्जाओ | मज्जाया. २९६. अभिमन्यो ज-ओ वा । २. २६. । अभिमन्यौ संयुक्तस्य जो
"जश्व वा भवति । अहिमज्जू, अहिमजू । पक्षे-अहिमभूः ।
अभिग्रहणादिह न भवति- मन्नू. ॥ २९७. साध्वस-ध्य-यां झः । २, २६.। साध्वसे संयुक्तस्य ध्याह्ययोश्च
झो भवति । सज्झसं. ध्य- बज्झए. झाणं. उवज्झाओ. सज्झाओ. सॉ. विठझो। ह्य- सज्झो. मशं. गुज्झं. णज्यइ.॥
For Private and Personal Use Only