SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सट्टा, सद्धाः । इट्टी, रिद्धी । मुण्डा, मुद्धा. । अड्डे, अद्धं ॥ ३१३. म्नज्ञोणः । २. ४२. । अनयोों भवति । म्न- निणं. पज्जुण्णो. श- णाणं. सण्णा. पण्णा. विण्णाणं. ॥ ३१४. पञ्चाशत्पञ्चदश दत्ते । २. ४३. । एषु संयुक्तस्य णो भवति । पण्णासा. पण्णरह. दिण्णं. ।।. ३१५. मन्यौ न्तों वा । २.४४ । मन्युशब्दे संयुक्तस्य न्तो वा भवति __मन्तू, मन्त्.॥ ३१६. स्तस्य थोसमस्त-स्तम्बे । २. ४५ । समस्तस्तम्बवर्जित स्तस्य थो भवति । हत्थो. थोतं. पत्थरों । अत्यि . थुइ. | थोअं.. पसत्यो.. सत्थि. ' असमस्तस्तम्बे' इति किम् ? समत्तो. तम्बो. ॥ २१७. स्तवे वा। २. ४६. । स्तवशब्दे स्तस्य थो वा भवति । थवो, तवो.॥ ३१८. पर्यस्ते थ-टौ। २. ४७. । पर्यस्ते स्तस्य पर्यायेण थ-टौ भवतः । ... . पल्लत्यो, - पलहो । ३१९. वोत्साहे थो हश्चरः । २. ४८. । उत्साहशब्दे संयुक्तस्य यो वा भवति, तत्संनियोगे च हस्य । उत्थारो, उच्छाहो. ३२०. आश्लिष्टे ल-धौ । २. ४९. । आश्लिष्टे संयुक्तयोर्यथासंख्य ल-ध-इत्येती भवतः । आलिद्धो. ॥ ३२१. चिरुन्धो वा । २. ५० । चिह्न संयुक्तस्य न्धो पा भवति, पहा पवादः । पक्षे-सोपि । चिन्ध. इन्ध. चिण्हं. ॥ ३२२, भस्मात्मनोः पो वा । २. ५१. अनयों: संयुकयोः पोका 52 For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy