________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति । भप्पो, भस्सो.
अप्पा, अप्पाणो. पने-अत्ता. ३२३. ड-क्मोः । २. ५२. । हु-कमोः पो भवति ।
कुडुलम्, कुम्पलं.
रुक्मिणी; रुप्पिणी. क्वचित् च्मोपि-उच्मी,रूप्पी-1 ३२४. प-स्पयोः फः । २. ५३. । पस्पयोः फो भवति ।
पुष्पम् पुष्फं. निष्पेषः, निफेसो. शष्पम् ; सप्फ. निष्पावः; निष्फावो. स्पन्दनम् ; फन्दणं. प्रतिस्पर्धिन; पाडिप्फद्धी. । बहुलाधिकारात् क्वचिद् विकल्प:-बुहप्फई, बुहप्पई. ।
क्वचिन्न भवति- निप्पहो. णिपुंसणं. परोप्परम्. ।। ३२५. भीष्मे मः । २. ५४. । भीष्मे ष्मस्य फी भवति । भिष्फो.। ३२६. श्लेष्मणि वा । २. ५५. । श्वष्मशब्दू मस्स फो वा भवति । - फ्रो, 'सिलिम्हो. ॥ . . . ३२७. साम्राने म्बः । २. ५६.। अनयोः संयुक्तयोः मयुक्तो बो
भवति । तम्बं. अम्बं. । अम्बिर. तम्बिर. इति देश्यौ ॥ ३२८. हो भो वा । २.५७.। बस्य भो वा भवति । जिब्मा, जिहा॥ ३२९. वा विहले वो वश्च । २.५८. । विह्वले हस्य भो क भवति,
वत्सन्नियोगे च विशब्दे वस्य वा भी भवते ।
भिन्मलो, विमलो, विहलो. ॥ ३३०. वोर्चे । २. ५९. । ऊर्ध्वशब्दे संयुक्तस्य भो वा भवति ।
उभं, ३३१. कश्मीरे म्भो वा । २..६०. कश्मीरशब्दे संयुक्तस्य म्भो वा
• भवति । कम्भारा, कम्हारा. ॥
For Private and Personal Use Only