SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवति । भप्पो, भस्सो. अप्पा, अप्पाणो. पने-अत्ता. ३२३. ड-क्मोः । २. ५२. । हु-कमोः पो भवति । कुडुलम्, कुम्पलं. रुक्मिणी; रुप्पिणी. क्वचित् च्मोपि-उच्मी,रूप्पी-1 ३२४. प-स्पयोः फः । २. ५३. । पस्पयोः फो भवति । पुष्पम् पुष्फं. निष्पेषः, निफेसो. शष्पम् ; सप्फ. निष्पावः; निष्फावो. स्पन्दनम् ; फन्दणं. प्रतिस्पर्धिन; पाडिप्फद्धी. । बहुलाधिकारात् क्वचिद् विकल्प:-बुहप्फई, बुहप्पई. । क्वचिन्न भवति- निप्पहो. णिपुंसणं. परोप्परम्. ।। ३२५. भीष्मे मः । २. ५४. । भीष्मे ष्मस्य फी भवति । भिष्फो.। ३२६. श्लेष्मणि वा । २. ५५. । श्वष्मशब्दू मस्स फो वा भवति । - फ्रो, 'सिलिम्हो. ॥ . . . ३२७. साम्राने म्बः । २. ५६.। अनयोः संयुक्तयोः मयुक्तो बो भवति । तम्बं. अम्बं. । अम्बिर. तम्बिर. इति देश्यौ ॥ ३२८. हो भो वा । २.५७.। बस्य भो वा भवति । जिब्मा, जिहा॥ ३२९. वा विहले वो वश्च । २.५८. । विह्वले हस्य भो क भवति, वत्सन्नियोगे च विशब्दे वस्य वा भी भवते । भिन्मलो, विमलो, विहलो. ॥ ३३०. वोर्चे । २. ५९. । ऊर्ध्वशब्दे संयुक्तस्य भो वा भवति । उभं, ३३१. कश्मीरे म्भो वा । २..६०. कश्मीरशब्दे संयुक्तस्य म्भो वा • भवति । कम्भारा, कम्हारा. ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy