SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ ३३२. न्मो मः । २. ६१. । न्मस्य मो भवति, अधोलोपापवादः । __ जम्मो. वमहो. मम्मणं. ॥ ३३३. ग्मों वा । २. ६२. । ग्मस्य मो वा भवति । युग्मम् ; जुम्मं, जुग्गं. । तिग्मम् ; तिम्म, तिग्गं.॥ ३३४. ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये यो रः । २. ६२. । एषु यस्य रो भवति, जापवादः। बम्हचेरं, चौर्यसमत्वात् बम्हचरिअं. | सुन्देरं. तूरं. .. सोण्डीरं.॥ ३३५. धैर्ये वा । २.६४.। धैर्य यस्य रो वा भवति । धीरं, धिज्ज. सूरो, सुज्जो. इति तु सूर सूर्यप्रकृतिभेदात् ।। ३३६. एतः पर्यन्ते । २. ६५. । पर्यन्ते एकारात्परस्य यस्य रो भवति । पेरन्तो. एतः' इति किम् ? पज्जन्तो. ॥ ३३७. आश्चर्य । २. ६६. । आश्चर्ये एतः परस्य यस्य रो भवति । अच्छेरं. 'एतः' इति किम् ? अच्छरिअं.॥ ३३८. अतो रिआर-रिज्ज-रीअं । २. ६७. । आश्चर्ये अकारात्परस्य र्यस्य रिअ अर रिज्ज रीअ इत्येते आदेशा भवन्ति । अच्छरिअं, अच्छअरं, अच्छरिज्जं, अच्छरी, अतः' इति किम् ? अच्छेरं. ॥ ३६९. पर्यस्त-पर्याण-सौकुमार्ये ल्लः । २. ६८. । एषुर्यस्य लो भवति । पर्यस्तम् ; पल्लटें, पल्लत्थं. । पल्लाणं. । सोअमल्लं. षल्लको. इति च पल्यङ्कशब्दस्य यलोपे द्वित्वे च, पलिअहो. इत्यपि चौर्यसमत्वात् ॥ ३४०. बृहस्पति-वनस्पत्योः सो वा । २. ६९.। अनयोः संयुक्तस्य सो वा भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy