________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८ ३३२. न्मो मः । २. ६१. । न्मस्य मो भवति, अधोलोपापवादः ।
__ जम्मो. वमहो. मम्मणं. ॥ ३३३. ग्मों वा । २. ६२. । ग्मस्य मो वा भवति ।
युग्मम् ; जुम्मं, जुग्गं. । तिग्मम् ; तिम्म, तिग्गं.॥ ३३४. ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये यो रः । २. ६२. । एषु यस्य
रो भवति, जापवादः। बम्हचेरं, चौर्यसमत्वात् बम्हचरिअं. | सुन्देरं. तूरं. ..
सोण्डीरं.॥ ३३५. धैर्ये वा । २.६४.। धैर्य यस्य रो वा भवति । धीरं, धिज्ज.
सूरो, सुज्जो. इति तु सूर सूर्यप्रकृतिभेदात् ।। ३३६. एतः पर्यन्ते । २. ६५. । पर्यन्ते एकारात्परस्य यस्य रो भवति ।
पेरन्तो. एतः' इति किम् ? पज्जन्तो. ॥ ३३७. आश्चर्य । २. ६६. । आश्चर्ये एतः परस्य यस्य रो भवति ।
अच्छेरं. 'एतः' इति किम् ? अच्छरिअं.॥ ३३८. अतो रिआर-रिज्ज-रीअं । २. ६७. । आश्चर्ये अकारात्परस्य
र्यस्य रिअ अर रिज्ज रीअ इत्येते आदेशा भवन्ति । अच्छरिअं, अच्छअरं, अच्छरिज्जं, अच्छरी,
अतः' इति किम् ? अच्छेरं. ॥ ३६९. पर्यस्त-पर्याण-सौकुमार्ये ल्लः । २. ६८. । एषुर्यस्य लो भवति ।
पर्यस्तम् ; पल्लटें, पल्लत्थं. । पल्लाणं. । सोअमल्लं. षल्लको. इति च पल्यङ्कशब्दस्य यलोपे द्वित्वे च, पलिअहो.
इत्यपि चौर्यसमत्वात् ॥ ३४०. बृहस्पति-वनस्पत्योः सो वा । २. ६९.। अनयोः संयुक्तस्य
सो वा भवति ।
For Private and Personal Use Only