________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७
माउ-मण्डले. [ पिउ-हरं. पिउ-सिआ. 1 माउ-हरं. माउ-सिआ. पिउ-वणं. १३५ मातुरिद्वा । १ १३५ । मातृशब्दस्य गौणस्य ऋत इद् वा भवति ।
माइ-हरं, . माउ-हरं. । क्वचिद् अगौणस्यापि- माईणं. ॥ १३६. उदोन्मृपि । १. १३६. । मृपाशब्दे ऋत उत् ऊत् ओच्च
भवन्ति ।
मुसा, मूसा, मोसा. मुसा-वाओ, मूसा-वाओ, मोसा-बाओ.॥ १३७. इदुतौ वृष्ट-वृष्टि-पृथङ्-मृदङ्ग-नप्तके । १. १३७. । एषु
ऋत इकारोकारौ भवतः । . विट्ठो, बुट्टो. | हिं, पुहं. ।
विट्ठी, वुट्ठी. | मिइङ्गो, मुइङ्गो. / नत्तिओ, नत्तुओ. ॥ १३८. वा बृहस्पतौ । १. १३८. । बृहस्पतिशब्दे ऋतबद्धतौ वा भवतः।
बिहप्फई, बुहप्कई... | पक्षे -बहफई. ॥ १३९. इदेदोद्वन्ते । १. १३९. । वृन्तशद्वे ऋत इत् एत् ओच्च भवन्ति ।
विष्ट, वेण्टं, वोटं. ॥ १४०. रिः केवलस्य । १. १४०. । केवलस्य व्यजनेनासंपृक्तस्य ऋतो रिरादेशो भवति । रिद्धि.
रिच्छो. १४१. ऋणज्षभटेषौ वा । १.१४१. । ऋण-ऋजु-पम-ऋतु
-ऋषिषु ऋतो रिवो भवति । रिणं, अणं. । रिसहो, उसहो. । रिसी, इसी. ।।
रिज्जू, उज्जू. | रिऊ, उऊ. १४२. दृशः क्विप्-टक्-सफः । १. १४२. | सिर टक सक इये.
तदन्तस्य दृशे तो तोरिरादेशो भवति ।
For Private and Personal Use Only