________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
सदृक् ; सरि-वण्णो, सरि-रूवो, सरि-बन्दीणं. सदृशः; सरिसो. सदृक्षः; सरिच्छो. एवम्- एआरिसो. तारिसो. अन्ना रसो.
भवारिसो. कॅरिसो. अम्हारिसो.
जारिसो.. एरिसो, तुम्हारिसो. । टक्सक्साहचर्यात् ' त्यदाधन्य समानादुपमानाद्वयाप्ये दृशष्टक्सको च । ५. १. १५२. 1 ] ' (न्यादि)सूत्रविहितः क्विबिह
गृह्यते ॥ १४३. आहते ढिः । १. १४३. । आदृतशब्दे ऋतो ढिरादेशो भवति।
आढिओ. ॥ १४४. अरिदृप्ते । १. १४४. । दृप्तशब्दे ऋतोऽरिरादेशो भवति । दरिओ. [ दरिअ-सीहेण ] ॥
[ल.]. १४५. लत इलिः क्लप्स-क्लन्ने । १. १४५. । अनयोलत इलिरादेशो
भवति । किलिन्न-कुसुमोवयारेसु. धारा-किलिन्न-वत्तं नं]. ॥
[ए.] १४६. एत इद्वा वेदना-चपेटा-देवर-केसरे। १. १४६. | वेदनादिषु
एत इत्वं वा भवति । विअणा, वेअणा. दिअरो, देवरो. चविडा, विअड-चवेडा-विणोआ. महमहिअ-दसण-किसरं, केसरं.। महिला, महेला.. इति तु महिलामहेलाभ्यां शद्वाभ्यां सिद्धम् ॥ १४७. ऊः स्तेने वा। १.१४७. । स्तेने एत ऊद् वा भवति ।
शृणो, थेगो. ॥
For Private and Personal Use Only