SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २९ [ ऐ. 1 १४८. ऐत एत् । १. १४८. । ऐकारस्यादौ वर्तमानस्य एवं भवति । सेला. एरावणो. वेजो. | तेलुक्कं. केलास. दइचो दैत्य; दइनं. दैन्य; असरिअं ऐश्वर्यः भइख. भैरव; वइजवणो. वैजवन; केवो. १४९. इत्सैन्धव - शनैश्वरे । १. १४९ । एतयोरैतं इत्त्वं भवति । सिन्धवं. सणिच्छरो. ॥ 1 १५०. सैन्ये वा । १. १५०. । सैन्यशद्वे ऐत इद् वा भवति । सिन्नं, सेनं ॥ १५१. अइँदैत्यादौ च । १. १५१ । सैन्यशब्दे 'दैत्य' इत्येवमादिषु च ऐतो 'अइ' इत्यादेशो भवति, [ एत्वापवादः ] । सन्नं. दइवअं दैवत; वइआलिअं. वैतालीय; वइएसो. वैदेश; areहो.. वैदेह; aroभो. वेदर्भ; वइस्साणरो वैश्वानर;. विश्लेषे न भवति - चैत्यम् ; Acharya Shri Kailassagarsuri Gyanmandir कइलासो, केलासो. कैलास; कइवं, केरवं कैरवः वइसवणो, वेसक्णो, वैश्रवणः वेहव्वं ॥ चेइअं. । आर्षे - चैत्यवन्दनम् ; ची - वन्दणं. कइअवं, कैतव; वइसाहो. वैशाख; asसालो. वैशाल सरं स्वैर; चइनं, चैत्य; || १५२. वैरादौ वा । १. १५२. । वैरादिषु ऐतो अइरादेशो वा भवति । बरं, वेरं. वैर For Private and Personal Use Only इत्यादि । वइसम्पायणो,वेसम्पायणो.वैशम्पायनः वइआलिओ, वेआलिओ, वैतालिक: बइसिअं, बेसिअं वैशिक; चइत्तो, चेतो. चैत्र; इत्यादि ॥ १५३. एच दैवे । १. १५३. । देवशब्दे ऐत एत् अश्वादेशो भवति ।
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy