________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९
[ ऐ. 1
१४८. ऐत एत् । १. १४८. । ऐकारस्यादौ वर्तमानस्य एवं भवति ।
सेला.
एरावणो.
वेजो.
|
तेलुक्कं.
केलास.
दइचो
दैत्य;
दइनं. दैन्य; असरिअं ऐश्वर्यः
भइख. भैरव; वइजवणो. वैजवन;
केवो.
१४९. इत्सैन्धव - शनैश्वरे । १. १४९ । एतयोरैतं इत्त्वं भवति ।
सिन्धवं. सणिच्छरो. ॥
1
१५०. सैन्ये वा । १. १५०. । सैन्यशद्वे ऐत इद् वा भवति । सिन्नं, सेनं ॥
१५१. अइँदैत्यादौ च । १. १५१ । सैन्यशब्दे 'दैत्य' इत्येवमादिषु च ऐतो 'अइ' इत्यादेशो भवति, [ एत्वापवादः ] ।
सन्नं.
दइवअं दैवत; वइआलिअं. वैतालीय; वइएसो. वैदेश;
areहो.. वैदेह; aroभो. वेदर्भ; वइस्साणरो वैश्वानर;.
विश्लेषे न भवति - चैत्यम् ;
Acharya Shri Kailassagarsuri Gyanmandir
कइलासो, केलासो. कैलास;
कइवं, केरवं कैरवः वइसवणो, वेसक्णो, वैश्रवणः
वेहव्वं ॥
चेइअं. ।
आर्षे - चैत्यवन्दनम् ; ची - वन्दणं.
कइअवं, कैतव; वइसाहो. वैशाख;
asसालो. वैशाल
सरं
स्वैर;
चइनं,
चैत्य;
||
१५२. वैरादौ वा । १. १५२. । वैरादिषु ऐतो अइरादेशो वा भवति ।
बरं, वेरं. वैर
For Private and Personal Use Only
इत्यादि ।
वइसम्पायणो,वेसम्पायणो.वैशम्पायनः
वइआलिओ, वेआलिओ, वैतालिक: बइसिअं, बेसिअं वैशिक;
चइत्तो,
चेतो.
चैत्र;
इत्यादि ॥
१५३. एच दैवे । १. १५३. । देवशब्दे ऐत एत् अश्वादेशो भवति ।