________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देव्वं, दइव्वं, दइवं. ॥ १५४. उच्चैनीचैस्यः । १. १५४. । अनयोरैतः ' अअ ' इत्या
देशो भवति । ... उच्चअं. -.
नीचअं.॥ उच्चनीचाभ्यां के सिद्धम् , उच्चैर्नीचैसोस्तु रूपान्तरनिर्वृत्त्यर्थ वचनम् ॥ १५५. ईओयें । १. १५५. । धैर्यशब्दे ऐत ईद् भवति । धीरं हरइ विसाओ. ॥
[ओ.] १५६. आतोऽद्वान्योन्य-प्रकोष्ठातोद्य-शिरोवेदना[न]-मनोहर-सिरोरुहे
तोश्च वः। १. १५६. । एषु ओतोऽत्त्वं वा भवति, तत्संनियोगे
च यथासंभवं ककारतकारयोर्वादेशः। अन्ननं, अन्नन्न. | आवज, आउज्जं. मणहरं, मणोहरं. पवट्ठो, पउट्ठो. सिर-विअणा, सिरो-विअणा. सररुहं, सरोरुह.।। १५७. ऊत्सोच्छ्वासे । १.१५७.। सोच्छ्वासशद्वे ओत उद् भवति । सोच्छ्वासः;
सूसासो. ॥ १५८. गव्यउ-आः । १.१५८. । गोशब्दे ओतः ' अउ, आअ
इत्यादेशौ भवतः। गउओ, गउआ. | गाओ, हरस्स एसा माई. ।।
[औ.] १५९. औत ओत् । १. १५९. । औकारस्यादेरोद् भवति । कौमुदी; कोमुई. | कौस्तुभः; कोत्थुहो. | क्रौञ्चः; कोचो. यौवनम् ; जोव्वणं. कौशाम्बी; कोसम्बी. | कौशिकः; कोसिओ.॥
For Private and Personal Use Only