SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देव्वं, दइव्वं, दइवं. ॥ १५४. उच्चैनीचैस्यः । १. १५४. । अनयोरैतः ' अअ ' इत्या देशो भवति । ... उच्चअं. -. नीचअं.॥ उच्चनीचाभ्यां के सिद्धम् , उच्चैर्नीचैसोस्तु रूपान्तरनिर्वृत्त्यर्थ वचनम् ॥ १५५. ईओयें । १. १५५. । धैर्यशब्दे ऐत ईद् भवति । धीरं हरइ विसाओ. ॥ [ओ.] १५६. आतोऽद्वान्योन्य-प्रकोष्ठातोद्य-शिरोवेदना[न]-मनोहर-सिरोरुहे तोश्च वः। १. १५६. । एषु ओतोऽत्त्वं वा भवति, तत्संनियोगे च यथासंभवं ककारतकारयोर्वादेशः। अन्ननं, अन्नन्न. | आवज, आउज्जं. मणहरं, मणोहरं. पवट्ठो, पउट्ठो. सिर-विअणा, सिरो-विअणा. सररुहं, सरोरुह.।। १५७. ऊत्सोच्छ्वासे । १.१५७.। सोच्छ्वासशद्वे ओत उद् भवति । सोच्छ्वासः; सूसासो. ॥ १५८. गव्यउ-आः । १.१५८. । गोशब्दे ओतः ' अउ, आअ इत्यादेशौ भवतः। गउओ, गउआ. | गाओ, हरस्स एसा माई. ।। [औ.] १५९. औत ओत् । १. १५९. । औकारस्यादेरोद् भवति । कौमुदी; कोमुई. | कौस्तुभः; कोत्थुहो. | क्रौञ्चः; कोचो. यौवनम् ; जोव्वणं. कौशाम्बी; कोसम्बी. | कौशिकः; कोसिओ.॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy