________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०. उत्सौन्दर्यादौ । १. १६०. । सौन्दर्यादिषु शब्देषु औत उद्
भवति। . . मुन्देरं, सुन्दरिअं. सौन्दर्य; । दुवारिओ. 'दौवारिक मुजायणो.. मौजायन; | सुगन्धत्तणं.. सौगन्ध्य; सुण्डो... शौण्ड; | पुलोमी... पौलोमी;
सुद्धोअणी. शौद्धोदनि; / सुवण्णिओ. सौवर्णिक; ॥ १६१. कौक्षेयके वा । १. १६१. । कौक्षेयकशब्दे औत उद् वा भवति ।
कुच्छेअयं, कोच्छेअयं. ॥ १६२. अउः पोरादौ च । १. १६२. । कौक्षेयके पौरादिषु च और ___ अउरादेशो भवति । ___ कउच्छेअयं.। पौरः; पउरो, [ पउर-जणो] | गौडः; गउडो. कौरवः कउरवो.
मौलिः :
मउली. कौशलम् ; कउसलं. मौनम्, मउणं. पौरुषम् ।
पउरिसं. सौराः; . सउरा. सौधम् ; सउहं. कौलाः कउला. ॥ १६३. आच्च गौरवे । १. १६२. । गौरवशब्दे औत आत्वं अउश्च भवति । गारवं.
गउरवं. ॥ १६४. नाव्यावः। १. १६४. नौशब्दे औत आवादेशो भवति । नावा.॥
पडा
[ सस्वरव्यञ्जनेन सह.] १६२. एत्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन । १. १६५. । त्रयो
दश इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण व्यजनेन सह एद् भवति ।
For Private and Personal Use Only