SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६०. उत्सौन्दर्यादौ । १. १६०. । सौन्दर्यादिषु शब्देषु औत उद् भवति। . . मुन्देरं, सुन्दरिअं. सौन्दर्य; । दुवारिओ. 'दौवारिक मुजायणो.. मौजायन; | सुगन्धत्तणं.. सौगन्ध्य; सुण्डो... शौण्ड; | पुलोमी... पौलोमी; सुद्धोअणी. शौद्धोदनि; / सुवण्णिओ. सौवर्णिक; ॥ १६१. कौक्षेयके वा । १. १६१. । कौक्षेयकशब्दे औत उद् वा भवति । कुच्छेअयं, कोच्छेअयं. ॥ १६२. अउः पोरादौ च । १. १६२. । कौक्षेयके पौरादिषु च और ___ अउरादेशो भवति । ___ कउच्छेअयं.। पौरः; पउरो, [ पउर-जणो] | गौडः; गउडो. कौरवः कउरवो. मौलिः : मउली. कौशलम् ; कउसलं. मौनम्, मउणं. पौरुषम् । पउरिसं. सौराः; . सउरा. सौधम् ; सउहं. कौलाः कउला. ॥ १६३. आच्च गौरवे । १. १६२. । गौरवशब्दे औत आत्वं अउश्च भवति । गारवं. गउरवं. ॥ १६४. नाव्यावः। १. १६४. नौशब्दे औत आवादेशो भवति । नावा.॥ पडा [ सस्वरव्यञ्जनेन सह.] १६२. एत्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन । १. १६५. । त्रयो दश इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण व्यजनेन सह एद् भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy