________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तेरह
तेविसा.
तेतीसा. ॥
१६६. स्थविर - विकिलायस्कारे । १. १६६. । एषु आदेः स्रूरस्य
परेण सम्वरव्यञ्जनेन सह एद् भवति ।
..३२
+
थेरो.
वेलं, [[ ] द्ध-विअल-पसूण-पुञ्जा' इत्यपि दृश्यते. ] एकारो. 11.
१६७. वा कदले । १. १६७. । कदलशब्दे आदेः स्वरस्य परेण सस्वव्यञ्जनेन सह एद् वा भवति ।
मोहो,
लोणं,
केलं, कयल.
केली, कयली. ॥ १६८. वेतः कर्णिकारे । १. १६७ । कर्णिकारे इतः सस्वरव्यञ्जनेन
सह एद् वा भवति । "कण्णेरो.
कंणिआरों. ॥
१६९. अयौ वैत् । १: १६९. । अयिशब्दे आदेः स्वरस्य परेण सस्वव्यञ्जनेन सह ऐद् वा भवति । ऐीमि.
Acharya Shri Kailassagarsuri Gyanmandir
वचनादेकारस्यापि प्राकृते प्रयोगः ॥
[अ] लबणु
अइ उम्मत्तिए ।
१७०. ओत्पूतर - बदर - नवमालिका नवफलिका- पूगफले ।१. १७०. 1 पूतरादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् भवति ।
पोरा [रो] ..
नोमालिआ..
1
बोरं, बोरी.
नोहलिआ.
१७१. न वा मयूख लवण-चतुर्गुण-चतुर्थ-चतुर्दश चतुर्वार सुकुमारकुतूहलोदूखलोलूखले । १. १७१. । मयूखादिषु आदेः स्वर
स्य परेण सखरव्यञ्जनेन सह ओद् वा भवति ।
मऊहो.
|
पोष्फलं, पोष्फली ॥
चोव्वरो, चव्वारो
सोमालो,
For Private and Personal Use Only
सकु[ उ ] मालो.