SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तेरह तेविसा. तेतीसा. ॥ १६६. स्थविर - विकिलायस्कारे । १. १६६. । एषु आदेः स्रूरस्य परेण सम्वरव्यञ्जनेन सह एद् भवति । ..३२ + थेरो. वेलं, [[ ] द्ध-विअल-पसूण-पुञ्जा' इत्यपि दृश्यते. ] एकारो. 11. १६७. वा कदले । १. १६७. । कदलशब्दे आदेः स्वरस्य परेण सस्वव्यञ्जनेन सह एद् वा भवति । मोहो, लोणं, केलं, कयल. केली, कयली. ॥ १६८. वेतः कर्णिकारे । १. १६७ । कर्णिकारे इतः सस्वरव्यञ्जनेन सह एद् वा भवति । "कण्णेरो. कंणिआरों. ॥ १६९. अयौ वैत् । १: १६९. । अयिशब्दे आदेः स्वरस्य परेण सस्वव्यञ्जनेन सह ऐद् वा भवति । ऐीमि. Acharya Shri Kailassagarsuri Gyanmandir वचनादेकारस्यापि प्राकृते प्रयोगः ॥ [अ] लबणु अइ उम्मत्तिए । १७०. ओत्पूतर - बदर - नवमालिका नवफलिका- पूगफले ।१. १७०. 1 पूतरादिषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् भवति । पोरा [रो] .. नोमालिआ.. 1 बोरं, बोरी. नोहलिआ. १७१. न वा मयूख लवण-चतुर्गुण-चतुर्थ-चतुर्दश चतुर्वार सुकुमारकुतूहलोदूखलोलूखले । १. १७१. । मयूखादिषु आदेः स्वर स्य परेण सखरव्यञ्जनेन सह ओद् वा भवति । मऊहो. | पोष्फलं, पोष्फली ॥ चोव्वरो, चव्वारो सोमालो, For Private and Personal Use Only सकु[ उ ] मालो.
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy