________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गमा म]. कोहलं, - कोउहलं, [तहमन्ने, चोग्गुणो, चउग्गुणो.
कोहलिए]. चोल्यो, चउत्यो. चोत्थी, चउत्थी.! ओहलो, उऊहलो. चोदह, चउद्दह. चोदसी, चउद्दसी. ओक्खलं, उलूहलं. ।
मोरो मऊरो. इति तु मोर-मयूरशब्दाभ्यां सिद्धम् ।। १७२. अवापोते । १. १७२. । अवापयोरुपसर्गयोः, 'उत' इति विक
स्पार्थनिपाते च आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह औद् वा भवति । अव- ओअरइ, अवयरइ. | ओआसो, अवयासो. । अप- ओसरइ, अवसरइ. | ओसारिश्र, अवसारिअं । उत- ओ वणं, ओ घणो, उअ वणं, उअ घणो ।
क्वचिन्न भवति- अवगये. अवसहो. उअ रवी. ॥ १७३. ऊच्चोपे । १. १७३. । उपशब्दे आदे: स्वरस्य परेण सस्वरव्य
अनेन सह ऊत् ओचादेशमै वा भवतः। उहसिअं, ओहसि, उवहसि। उज्झाओ, ओझाओ, उवज्ञाओ ।
ऊआसो, ओआसो, उपवासोः ।। १७४. उमो निषण्णे । १. १७४. । निषण्णशब्दे आदेः स्वरस्त्र परेण सस्वरव्यजनेन सह उम आदेशो का भवति ।
गुमण्णो, णिसण्यो । १७५. प्रावरणे अवाऊ । १. १७५. । प्रावरणशब्द आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह 'अङ्गु.आउँ' इत्येतावादेशौ वा भवतः ।
पङ्गुरणं, पाउरणं, पावरणः ।।
For Private and Personal Use Only