________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ स्वरात्परस्य असंयुक्तस्य अनादेविधि. ] १७६. स्वरादसंयुक्तस्यानादेः । १. १७६. । अधिकारोऽयम् । यत्
इत ऊर्ध्वमनुक्रमिष्यामस्तत्स्वरात्परस्यासंयुक्तस्यानादेर्भवति, इति वोदितव्यम् ।
[व्यञ्जनस्य.] १७७. क-ग-च-ज-व-द-प-य-वां प्रायो लुक् । १. १७७. । स्वरा
त्परेषामनादिभूतानामसंयुक्तानां क ग च ज त द प य वानां प्रायो
लुग् अंधति । क-तित्थयरो. लोओ. सयढं. | द- गया. मयणो. ग- नओ. नयर. मयको. | प- रिऊ. सुउरिसो. च-सई कय-गहो. य-दयालू नयणं.विओ[उ] ओ.[१८] ज- रययं. पयावई. गओ. |व- लयण्णं. विउहो. वलयाणलो.। त- विआणं. रसायलं. * प्रायः' ग्रहणात्क्वचिन्न भवति.
सुकुसुमं. | अगरू. सुतारं. | समवाओ.. पयाग-जलं. | सचावं. | विदुरो. | देवो. . सुगओ. विजणं. सपावं. | दाणवो. । ' स्वदाद्' इत्येव ? संकरो... | नकंचरो... विसंतवो. । संखुडो. संगमो. | धणंजयो. | पुरंदरो. संवरो. ' असंयुक्तस्य' इति किम् ? अक्को... | कज.
विष्पो.
कजं. अच्चो. उद्दामो.
सव्वं ।
वग्गो.
धूतं.
For Private and Personal Use Only