SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ स्वरात्परस्य असंयुक्तस्य अनादेविधि. ] १७६. स्वरादसंयुक्तस्यानादेः । १. १७६. । अधिकारोऽयम् । यत् इत ऊर्ध्वमनुक्रमिष्यामस्तत्स्वरात्परस्यासंयुक्तस्यानादेर्भवति, इति वोदितव्यम् । [व्यञ्जनस्य.] १७७. क-ग-च-ज-व-द-प-य-वां प्रायो लुक् । १. १७७. । स्वरा त्परेषामनादिभूतानामसंयुक्तानां क ग च ज त द प य वानां प्रायो लुग् अंधति । क-तित्थयरो. लोओ. सयढं. | द- गया. मयणो. ग- नओ. नयर. मयको. | प- रिऊ. सुउरिसो. च-सई कय-गहो. य-दयालू नयणं.विओ[उ] ओ.[१८] ज- रययं. पयावई. गओ. |व- लयण्णं. विउहो. वलयाणलो.। त- विआणं. रसायलं. * प्रायः' ग्रहणात्क्वचिन्न भवति. सुकुसुमं. | अगरू. सुतारं. | समवाओ.. पयाग-जलं. | सचावं. | विदुरो. | देवो. . सुगओ. विजणं. सपावं. | दाणवो. । ' स्वदाद्' इत्येव ? संकरो... | नकंचरो... विसंतवो. । संखुडो. संगमो. | धणंजयो. | पुरंदरो. संवरो. ' असंयुक्तस्य' इति किम् ? अक्को... | कज. विष्पो. कजं. अच्चो. उद्दामो. सव्वं । वग्गो. धूतं. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy