SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५ क्वचित्संयुक्तस्यापि- नक्तंचरः; नकचरो. । 'अनादेः' इत्येव ? कालो. | चोरो. | तरू. | पावं, | यकारस्य तु जत्वं आदी गन्धो. | जारो. | दवो. वण्णो. / वक्ष्यते । समासे तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपि विवक्ष्यते, तेन तत्र यथादर्शनमुभयमपि भवति- .. सुहकरो, सुहयरो. | बहुतरो, बहुयरो. आगमिओ, आयमिओ. | सुहदो, सुहओ. जलचरो, जलयरो. । इत्यादि । क्वचिदादेरपि स पुनः; स उण, स च ; सो अ. चिन्हं; इन्धं । क्वचिच्चस्य ज:- पिशाची; पिसाजी. । एकत्वम् ; एगत्तं. | असुकः; असुगो. | तीर्थकरः; तित्थगरो.. एक ; एग. | श्रावकः; सावगो. ] आकर्षः; आमारिसो. अमुकः ; अमुगो. आकार:; आगारो लोगस्सुज्जोअगरा. इत्यादिषु तु '१११८. व्यत्ययश्च' इत्येव कस्य गत्वम् । आर्षे अन्यदपि दृश्यते-आकुञ्चनम् ; आउण्टणं. अत्र चस्य टत्वम् ॥ १७८. यमुना-चामुण्डा-कामुकातिमुक्तके मोनुनासिकश्च ।१. १७८.। एषु मस्य लुग् भवति, लुकि चे सति मस्य स्थाने अनुनासिको भवति । जणा. चाँउण्डा. कॉउओ. अणिउतयः । क्वचिन्न भवति-अइमुन्तयं. अइमुत्तयं. ।।. १७९. नावण.त्पः । १. १७९. । अवर्णात्परस्यानादेः परस्य लुग्न भवति ॥ संवहो. 'अनादेः' इत्येव ? परउट्ठो. ॥ सावो. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy