________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गया.
१८०. अवर्णो यश्रुतिः । १. १८०. । 'कगचज २-११७. ' इत्या
दिना लुकि सति शेषः अवर्णः अवर्णात्परो लघुप्रयत्नतरयकार'श्रुतिर्भवति ।
तित्थयरो. काय-मणी. | मखूणो. 'सयलं. रयणं. नयर.
पयावई. नयणं. मयको.
स्सायलं. दयालू. कय-गहो. पायालं. . लयण्णं.। ' अवर्णः' इति किम् ?' सउणो. परं. निहओ. । वाऊ.
पउणो. राईवं. | निनओ, कई. । • अवर्णाद् । इत्येव ? लोअस्स. , देअरो. ।
क्वचिद्भवति- पियइ. ॥ १८१. बुरुज-कपर-कीलके का खोऽपुष्पे । १. १८१. । एषु कस्य
खो भवत्ति, पुष्पं चेन् कुब्जाभिधेयं न भवति ।
खुज्जो. खप्परं. खीलओ. । 'अपुष्पे' इति किम् ? बंधेउं कुज्जय-पसूणं. ।
आर्षेन्यत्रापि- कासितं; स्वासिअं. कसितं; खसि ॥ १८२. मरकत-मदकले गः कन्दुके वादेः । १. १८२. 1: अनयोः
करय गो भवति, कन्दुके त्वाद्यस्य कस्य ।
__ मरगयं. मयगलो. गेन्दुअं. .॥ १८३. किराते चः । १. १८३. । किराते कस्य चो भवति ।
.चिलाओ. [ पुलिन्दे एवायं विधिः ]
कामरूपिणि तु नेष्यते- नमिमो हर-किरायं. ॥ १८४. शीकरे भ-हो. वा ।. १. १८४. । शीकरे कस्य भहौ वा भवतः।
For Private and Personal Use Only