SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गया. १८०. अवर्णो यश्रुतिः । १. १८०. । 'कगचज २-११७. ' इत्या दिना लुकि सति शेषः अवर्णः अवर्णात्परो लघुप्रयत्नतरयकार'श्रुतिर्भवति । तित्थयरो. काय-मणी. | मखूणो. 'सयलं. रयणं. नयर. पयावई. नयणं. मयको. स्सायलं. दयालू. कय-गहो. पायालं. . लयण्णं.। ' अवर्णः' इति किम् ?' सउणो. परं. निहओ. । वाऊ. पउणो. राईवं. | निनओ, कई. । • अवर्णाद् । इत्येव ? लोअस्स. , देअरो. । क्वचिद्भवति- पियइ. ॥ १८१. बुरुज-कपर-कीलके का खोऽपुष्पे । १. १८१. । एषु कस्य खो भवत्ति, पुष्पं चेन् कुब्जाभिधेयं न भवति । खुज्जो. खप्परं. खीलओ. । 'अपुष्पे' इति किम् ? बंधेउं कुज्जय-पसूणं. । आर्षेन्यत्रापि- कासितं; स्वासिअं. कसितं; खसि ॥ १८२. मरकत-मदकले गः कन्दुके वादेः । १. १८२. 1: अनयोः करय गो भवति, कन्दुके त्वाद्यस्य कस्य । __ मरगयं. मयगलो. गेन्दुअं. .॥ १८३. किराते चः । १. १८३. । किराते कस्य चो भवति । .चिलाओ. [ पुलिन्दे एवायं विधिः ] कामरूपिणि तु नेष्यते- नमिमो हर-किरायं. ॥ १८४. शीकरे भ-हो. वा ।. १. १८४. । शीकरे कस्य भहौ वा भवतः। For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy