________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सीभरो, सीहरो. पले- सीअरो. ॥ १८५. चन्द्रिकायां मः।१. १८५.। चन्द्रिका शब्दे कस्य मो भवति ।
. चन्दिमा.॥ १८६. निकष-स्फटिक-चिकुरे हः । १.१८६.। एषु कस्य हो भवति। निहसों.
... फलिहो. चिहुरो. [ चिहुर शब्दः संस्कृतेऽपि, इति दुर्गः ।।] १८७. ख घ-थ-ध-भाम् । १. १८७. । स्वरात्परेषामसंयुक्तानामनादि
भूतानां ख घथध भ इत्येतेषां वर्णानां प्रायो हो भवति । ख- साहा. मुह, मेहला.
लिहइ. । घ- मेहो. जहणं. माहो. लाहइ. । थ- नाहो. आवसहो. मिहुणं... कहइ. ।
साहू. वाहो.. बहिरो. बाहइ. इन्द-हणूः । भ- सहा. सहावो... नह.. यणहरो. सोहई. । 'स्वराद्' इत्येव ? संखो. संघो.' कंथा. कन्धो. खंभो.। ' असंयुक्तस्य' इत्येव ? अक्खइ. कत्थइ.
बन्धइ. अग्घइ... सिद्धओ. . लब्भइ. 'अनादेः' इत्येव ? गजन्ते खे मेहा. गच्छइ घणो. । 'प्रायः' इत्येव ?
सरिसव-खलो. अथिरो. पणदू-भओ.
पलय-घणो.. जिण-धम्मो. नभं ।। १८८. पृथकि धोवा । १. १८८. । पृथक्शब्दे थस्य धो वा भवति ।
पिधं, पुधं.. पिह, पुहं.॥ १८९, शृङ्खले खः कः। १. १८९. शृङ्खले खस्य को भवति । सङलं.॥
For Private and Personal Use Only