SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सीभरो, सीहरो. पले- सीअरो. ॥ १८५. चन्द्रिकायां मः।१. १८५.। चन्द्रिका शब्दे कस्य मो भवति । . चन्दिमा.॥ १८६. निकष-स्फटिक-चिकुरे हः । १.१८६.। एषु कस्य हो भवति। निहसों. ... फलिहो. चिहुरो. [ चिहुर शब्दः संस्कृतेऽपि, इति दुर्गः ।।] १८७. ख घ-थ-ध-भाम् । १. १८७. । स्वरात्परेषामसंयुक्तानामनादि भूतानां ख घथध भ इत्येतेषां वर्णानां प्रायो हो भवति । ख- साहा. मुह, मेहला. लिहइ. । घ- मेहो. जहणं. माहो. लाहइ. । थ- नाहो. आवसहो. मिहुणं... कहइ. । साहू. वाहो.. बहिरो. बाहइ. इन्द-हणूः । भ- सहा. सहावो... नह.. यणहरो. सोहई. । 'स्वराद्' इत्येव ? संखो. संघो.' कंथा. कन्धो. खंभो.। ' असंयुक्तस्य' इत्येव ? अक्खइ. कत्थइ. बन्धइ. अग्घइ... सिद्धओ. . लब्भइ. 'अनादेः' इत्येव ? गजन्ते खे मेहा. गच्छइ घणो. । 'प्रायः' इत्येव ? सरिसव-खलो. अथिरो. पणदू-भओ. पलय-घणो.. जिण-धम्मो. नभं ।। १८८. पृथकि धोवा । १. १८८. । पृथक्शब्दे थस्य धो वा भवति । पिधं, पुधं.. पिह, पुहं.॥ १८९, शृङ्खले खः कः। १. १८९. शृङ्खले खस्य को भवति । सङलं.॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy