________________
Shri Mahavir Jain Aradhana Kendra
२८
१९०. पुनाग - भागिन्योग मः । १. १९० । अनयोर्गस्य मो भवति ।
पुन्नामाइ वसन्ते.
'भामिणी ॥ १९१. छागे लः । १. १९१ । छागे गस्य लो भवति । छालो. छाली. । १९२. वे दुभंग-सुभगे वः । १. १९२ । अनयोरुत्वे गस्य वो भवति ।
दूवो. सूहवो । 'स्वे' इति किम् ? दुहओ. सुहो । १९३. खचित-पिशाचयोवः सन्छौ वा । १. १९३० । अनयोश्चस्य
यथासंख्यं 'स, ल' इत्याशौ वा भवतः । खसिओ, खइओ. पिसल्लो, पिसाओ. । १९४. जटिले जो झो वा । १. १९४ । जटिले जस्य झो वा भवति । झडलो, जडिलो. ॥
१९५. टो. डः । १.१९५. । स्वरात्परस्यासंयुक्तस्यानादेष्टस्य डो भवति ।
डो.
घडो.
घडइ. ।
' स्वराद्' इत्येव ?
'असंयुक्तस्य' इत्येव
' अनादे: ' इत्येव ? क्वचिन्न भवति
भडो.
धातौ स्य लो
▾
www.kobatirth.org
?
घंटा. ।
टको.
अटति;
अटइ. ॥
१९६. सटा शकटकैट ढः । १. १९६. । एषु टस्य ढो भवति । सयढो.
सढा.
केवो. ॥ १९७. स्फटिके लः । १. १९७० । स्फटिके टस्य लो भवति । फलिहो. ॥
"
2
१९८. चपेटा पाटो वा । १. १९८ । चपेटाशब्दे, ण्यन्ते च पटि
खट्टा- ।
वा भवति 1
चविला, चविडा.
Acharya Shri Kailassagarsuri Gyanmandir
फालेइ, फाडे. ॥
For Private and Personal Use Only