SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ १९०. पुनाग - भागिन्योग मः । १. १९० । अनयोर्गस्य मो भवति । पुन्नामाइ वसन्ते. 'भामिणी ॥ १९१. छागे लः । १. १९१ । छागे गस्य लो भवति । छालो. छाली. । १९२. वे दुभंग-सुभगे वः । १. १९२ । अनयोरुत्वे गस्य वो भवति । दूवो. सूहवो । 'स्वे' इति किम् ? दुहओ. सुहो । १९३. खचित-पिशाचयोवः सन्छौ वा । १. १९३० । अनयोश्चस्य यथासंख्यं 'स, ल' इत्याशौ वा भवतः । खसिओ, खइओ. पिसल्लो, पिसाओ. । १९४. जटिले जो झो वा । १. १९४ । जटिले जस्य झो वा भवति । झडलो, जडिलो. ॥ १९५. टो. डः । १.१९५. । स्वरात्परस्यासंयुक्तस्यानादेष्टस्य डो भवति । डो. घडो. घडइ. । ' स्वराद्' इत्येव ? 'असंयुक्तस्य' इत्येव ' अनादे: ' इत्येव ? क्वचिन्न भवति भडो. धातौ स्य लो ▾ www.kobatirth.org ? घंटा. । टको. अटति; अटइ. ॥ १९६. सटा शकटकैट ढः । १. १९६. । एषु टस्य ढो भवति । सयढो. सढा. केवो. ॥ १९७. स्फटिके लः । १. १९७० । स्फटिके टस्य लो भवति । फलिहो. ॥ " 2 १९८. चपेटा पाटो वा । १. १९८ । चपेटाशब्दे, ण्यन्ते च पटि खट्टा- । वा भवति 1 चविला, चविडा. Acharya Shri Kailassagarsuri Gyanmandir फालेइ, फाडे. ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy