________________
Shri Mahavir Jain Aradhana Kendra
मढो.
6
१९९. ठोढः । १.१९९. । स्वरात्परस्यासंयुक्तस्यानादेष्ठस्य हो भवति ।
सढो.
स्वराद्' इत्येव ?
" अनादे: ' इत्येव ?
२०० अङ्कोटे लः १. २०० अङ्कल तुपं ॥
www.kobatirth.org
३९
कमढो.
कुढारो. पढइ. बेकुंठो । ' असंयुक्तस्य ' इत्येव ? चिट्ठइ. 1
हिए ठाइ ॥
"
२०१. पिठरे हो वा रच डः । १, २०१. । पिठरे ठस्य हो वा भवति, तत्सन्नियोगे च रस्य डो भवति । पिहडो, पिढरो. ॥
स्वराद्
Acharya Shri Kailassagarsuri Gyanmandir
। अङ्कोठे ठस्य द्विरुक्तो लो भवति ।
२०२. डो लः । १. २०२ । स्वरात्परस्यासंयुक्तस्यानादेर्डस्य प्रायो लो भवति ।
वडवामुखम् ; वलया-मुहं ...
गरुलो. ' इत्येव ? ,
मोंड.
असंयुक्तस्य' इत्येव ? खग्गो । 'अनादेः' इत्येव ? रमइ डिम्भो । प्रायो ग्रहणात् क्वचिद् विकल्प:
वलिस, वडिसं. गुलो, गुडो,
दालिम, दाडिमं
णाली, णाडी.
तलायं.
कीलइ. 1
कोड:
णलं गई. आमेलो, आमे वे ] डो. ।
For Private and Personal Use Only
क्वचिन्न भवत्येव -
पीडिअं. नीडं उडू. तडी ॥
निबिडं. गउडो २०३. वेणौ णो वा । १. २०३. । वेणौ णस्य लो वा भवति । वेलू.
वेणू. ॥
छ
२०४. तुच्छे तच छौ वा । १. २०४. । तुच्छशब्दे तस्य 'च, , तुच्छं ॥
इत्यादेशौ वा भवतः । चुच्छं
छच्छं.
*