SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra मढो. 6 १९९. ठोढः । १.१९९. । स्वरात्परस्यासंयुक्तस्यानादेष्ठस्य हो भवति । सढो. स्वराद्' इत्येव ? " अनादे: ' इत्येव ? २०० अङ्कोटे लः १. २०० अङ्कल तुपं ॥ www.kobatirth.org ३९ कमढो. कुढारो. पढइ. बेकुंठो । ' असंयुक्तस्य ' इत्येव ? चिट्ठइ. 1 हिए ठाइ ॥ " २०१. पिठरे हो वा रच डः । १, २०१. । पिठरे ठस्य हो वा भवति, तत्सन्नियोगे च रस्य डो भवति । पिहडो, पिढरो. ॥ स्वराद् Acharya Shri Kailassagarsuri Gyanmandir । अङ्कोठे ठस्य द्विरुक्तो लो भवति । २०२. डो लः । १. २०२ । स्वरात्परस्यासंयुक्तस्यानादेर्डस्य प्रायो लो भवति । वडवामुखम् ; वलया-मुहं ... गरुलो. ' इत्येव ? , मोंड. असंयुक्तस्य' इत्येव ? खग्गो । 'अनादेः' इत्येव ? रमइ डिम्भो । प्रायो ग्रहणात् क्वचिद् विकल्प: वलिस, वडिसं. गुलो, गुडो, दालिम, दाडिमं णाली, णाडी. तलायं. कीलइ. 1 कोड: णलं गई. आमेलो, आमे वे ] डो. । For Private and Personal Use Only क्वचिन्न भवत्येव - पीडिअं. नीडं उडू. तडी ॥ निबिडं. गउडो २०३. वेणौ णो वा । १. २०३. । वेणौ णस्य लो वा भवति । वेलू. वेणू. ॥ छ २०४. तुच्छे तच छौ वा । १. २०४. । तुच्छशब्दे तस्य 'च, , तुच्छं ॥ इत्यादेशौ वा भवतः । चुच्छं छच्छं. *
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy