________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४० २०५. तमर-अप्सर-तूबरे टः । १. २०५. । एषु तस्य टो भवति ।
टगरो, टसरो. टूवरो. । २०६. प्रत्यादौ डः । १. १०६. । प्रत्यादिषु तस्य डो भवति ।। पडिवनं. प्रति; । पडिमा. . ,वावडो. न्यत; पडिहासो ... पडिवया. , . पडाया. पताका; पडिहारो. . पडसुआ. ,.. बहेडओ. बिभीतक; पाडिप्फद्धी. , पडिकरइ , | इरडई. हरीतकी; पडिसारो. , पहुडि. प्रभृति; | मडयं. मृतक. पडिनिअत्त. , पाहुई.. प्राभृत; J इत्यादि । आर्ये- दुष्कृतम् ; दुकई.. | आहृतम् ; आहई,
सुकृतम् ; सुयडं. | अवहृतम् ; अवहडं. इत्यादि । 'प्रायः' इत्येव ? प्रतिसमयम् ;. पइसमयं. प्रतिष्ठानम् ; पइट्ठाणं.
प्रतीपम् ; . पईवं. पतिष्ठा; पइट्टा.
संप्रति; संपई. प्रतिज्ञा; पइण्णा. ॥ २०७. इत्वे वेतसे । १. २०७. । वेतसे तस्य डो भवति, इत्वे सति।
वेडिसो. 'इत्वे' इति किम् ? वेअसो. '४६. इ. स्वप्नादौ इति
इकारो न भवति, 'इत्वे' इति व्यावृत्तिबलात् ॥ २०८. गर्भिताविमुक्तके णः । १. २०८० । अनयोस्वस्थ णो भवति । गम्भिणो.
अणिउतयं.। क्वचिन्न भवति-अइमुत्यं ।
कथम्- एरावणो ? ऐरावणशब्दस्य. । एरावओ. इति तु ऐरावतस्य।। २०९. रुदिते दिना ग्णः । १. २०९. । रुदिते दिना सह तस्य दिनक्तो णो भवति ।
रुण्णं. अत्र केचिद् “ ऋत्वादिषु दः" इत्यारब्धवन्तः, स तु शौरसेनीमागधीविषय एव दृश्यते, इति नोच्यते । प्राकते हि
For Private and Personal Use Only