________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यतः;
४१
ऋतु; रिंऊ, उऊ.
जओ.
आकृति:; आकिई.
रययं.
रजतम् ;
तओ.
निर्वृत:;
निव्वुओ.
एतद्;
एअं.
कृतम् ;
कयं.
तात:;
'ताओ
गतः;
गओ.
कतरः; करो.
हतम् ;
हयं.
आगतः;
आगओ | हताशः;
हयासो द्वितीयः दुइओ.
सांप्रतम् ; संपयं. श्रुतः;
सुओ.
इत्यादयः प्रयोगा भवन्ति, न पुन: ' [रु ] उदू, रयदं' इत्यादि । क्वचिद्भावेऽपि ' १११८. व्यत्ययश्च' इत्येव सिद्धम् । दि. इत्येतदर्थं तु ' धृतेर्दिहिः ' इति वक्ष्यामः ॥
"
२१०. सप्ततौरः । १.२१०. । सप्ततौ तस्य रो भवति । सत्तरी : २११. अतसी - सातवाहने लः । १. २११. । अनयोस्तस्य लो भवति । अलसी सालाहणो, सालवाहणो, सालाहणी भासा ॥ २१२. पलिते वा । १. २१२. । पलिते तस्य लो वा भवति ।
पलिअं.
॥
पलिलं २१३. पीते वो ले वा । १. २१३. । पीते तस्य बो वा भवति, रवा
लकारे परे । पीवलं, पीअलं. पीअं. ॥ २१४. वितस्ति वसति भरत - कातर-मातुलिने हो । १.२१४. ।
| '' इति किम् ?
एषु तस्य हो भवति ।
विहत्थी.
वसही, [बहुलाधिकारात् क्वचिन्न भवति, वसई. ]
[ मातुलुङ्गशब्दस्य तु
भर हो२१५. मेथि - शिथिर शिथिल प्रथमे थस्य ढः । १. २१५. । एषु थस्य
ढो भवति [ हापवादः ] । सिढिलो.
मेही.
पढमो. ॥
सतः;
से लो
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
काहलो.
माहुलिङ्ग
माउलुनं.]