SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यतः; ४१ ऋतु; रिंऊ, उऊ. जओ. आकृति:; आकिई. रययं. रजतम् ; तओ. निर्वृत:; निव्वुओ. एतद्; एअं. कृतम् ; कयं. तात:; 'ताओ गतः; गओ. कतरः; करो. हतम् ; हयं. आगतः; आगओ | हताशः; हयासो द्वितीयः दुइओ. सांप्रतम् ; संपयं. श्रुतः; सुओ. इत्यादयः प्रयोगा भवन्ति, न पुन: ' [रु ] उदू, रयदं' इत्यादि । क्वचिद्भावेऽपि ' १११८. व्यत्ययश्च' इत्येव सिद्धम् । दि. इत्येतदर्थं तु ' धृतेर्दिहिः ' इति वक्ष्यामः ॥ " २१०. सप्ततौरः । १.२१०. । सप्ततौ तस्य रो भवति । सत्तरी : २११. अतसी - सातवाहने लः । १. २११. । अनयोस्तस्य लो भवति । अलसी सालाहणो, सालवाहणो, सालाहणी भासा ॥ २१२. पलिते वा । १. २१२. । पलिते तस्य लो वा भवति । पलिअं. ॥ पलिलं २१३. पीते वो ले वा । १. २१३. । पीते तस्य बो वा भवति, रवा लकारे परे । पीवलं, पीअलं. पीअं. ॥ २१४. वितस्ति वसति भरत - कातर-मातुलिने हो । १.२१४. । | '' इति किम् ? एषु तस्य हो भवति । विहत्थी. वसही, [बहुलाधिकारात् क्वचिन्न भवति, वसई. ] [ मातुलुङ्गशब्दस्य तु भर हो२१५. मेथि - शिथिर शिथिल प्रथमे थस्य ढः । १. २१५. । एषु थस्य ढो भवति [ हापवादः ] । सिढिलो. मेही. पढमो. ॥ सतः; से लो Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only काहलो. माहुलिङ्ग माउलुनं.]
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy