________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२ २१६. निशीथ-पृथिव्यो । १. २१६.। अनयोस्थस्य ढो वा भवति ।
निसीढो, निसीहो. पुढवी, पुहवी. ॥ . २१७. दर्शन-दष्ट-दग्ध-दोला-दण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदेदो
वा डः । १. २१७. । एषु दस्य डो वा भवति । डसणं, दसणं. डण्डो, दण्डो. डब्भो, दभो. डट्ठो, दट्ठो, डरो, दरो. कडणं, कयणं. डड्डो, दट्टो.. डाहो, दाहो. डोहलो, दोहलो. डोला दोला.. डम्भो दम्भो.
दरशब्दस्य च भयार्थवृत्तेरेव भवति, अन्यत्र-दर-दलिअं. ॥ २१८. दंश-दहोः । १. २१८. । अनयोर्धात्वोर्दस्य डो भवति ।
डसइ.
२१९. संख्या-गद्दे रः । १. २१९. । संख्यावाचिनि गद्गदशब्दे च
दस्य रो भवति । एआरह. बारह. तेरह.। गग्गरं ।
'अनादेः' इत्येव ? ते दस । 'असंयुक्तस्थ' इत्येव ? चउदहा ॥ २२० कदल्यामद्रुमे । १. २२०. । कदलीशब्दे अद्रुमवाचिनि दस्य
रो भवति ।
करली. । अद्रुमे' इति किम् ? . कयली. केली. ॥ २२१. प्रदीपि-दोहदे लः । १. २२९. । प्रपूर्वे दीप्यतौ धातौ, दोहदशब्दे च दस्य लो भवति ।
पलीकेइ, . पलितं.. दोहलो.। २२२. कदम्बे वा । १. २२२ । कदम्बशब्दे दस्य लो वा भवति ।
• कलम्बो, क्यम्बो. ॥ २२३. दीपो धो वा । १. २२३. 1 दीप्यवौ धातौ दस्य धो वा भवति । धिप्पइ.
दिपइ.॥
For Private and Personal Use Only