SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४३ २२४. कदर्थिते वः । १. २२४ । कदर्थिते दस्य बो भवतेि । कट्टिओ।। २२५. ककुदे हः । १. २२५. । ककुदे दस्य हो भवति । कडहं ॥ २२६. निषधे धो दः । १.२२६ . । निषधे धस्य ढो भवति । निसढो. ॥ २२७. वौषधे । १. २२७. । ओषधे धस्य दो वा भवति । ओसढं, ओसहं ॥ २२८. नो णः । १. २२८. । स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति । कयणं. मयणो. वयणं नयणं माणइ. आर्षे- आरनालं. अनिलो. अनलो. इत्याद्यपि ॥ २२९. वादौ । १. २२९ । असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा भवति । सवहो. साबो, उवसग्गो. पइवो. नई, नई. णेश, नेइ. I णरो, नरो. 'असंयुक्तस्य ' इत्येव ? नाओ. ॥ २३०. निम्ब- नापिते ल-हं वा । ६. २३० । अनयोर्नस्य 'ल, न्याय:; इत्येतौ वा भवतः । लिम्बो, निम्बो. हाचिओ, नाविओ. ॥ २३१. पोवः । १.२३१ । स्वरात्परस्यासंयुक्तस्यानादेः पस्य प्रायो वो भवति । 2 www.kobatirth.org कासवो. पावं. उवमा. कविलं. Acharya Shri Kailassagarsuri Gyanmandir कुणवं. कलाबो. कवलं. For Private and Personal Use Only योह तवइ । महिवालो. ( स्वराद् ' इत्येव ? कम्पइ । ' असंयुक्तस्य' इत्येव ? अप्पमन्तो । ' अनादेः ' इत्येव ? सुणेह पढइ । 'प्राय:' इत्येव ? कई. रिऊ. । एतेन पकारस्य प्राप्तयोर्लोपकारयोर्यस्मिन् श्रुतिसुखमुत्पद्यते, स तत्र कार्यः ॥
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy