________________
Shri Mahavir Jain Aradhana Kendra
४३
२२४. कदर्थिते वः । १. २२४ । कदर्थिते दस्य बो भवतेि । कट्टिओ।। २२५. ककुदे हः । १. २२५. । ककुदे दस्य हो भवति । कडहं ॥ २२६. निषधे धो दः । १.२२६ . । निषधे धस्य ढो भवति । निसढो. ॥ २२७. वौषधे । १. २२७. । ओषधे धस्य दो वा भवति । ओसढं, ओसहं ॥
२२८. नो णः । १. २२८. । स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति । कयणं. मयणो. वयणं नयणं माणइ. आर्षे- आरनालं. अनिलो. अनलो. इत्याद्यपि ॥ २२९. वादौ । १. २२९ । असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा
भवति ।
सवहो.
साबो,
उवसग्गो.
पइवो.
नई, नई. णेश, नेइ.
I
णरो, नरो. 'असंयुक्तस्य ' इत्येव ? नाओ. ॥ २३०. निम्ब- नापिते ल-हं वा । ६. २३० । अनयोर्नस्य 'ल,
न्याय:;
इत्येतौ वा भवतः । लिम्बो, निम्बो.
हाचिओ, नाविओ. ॥
२३१. पोवः । १.२३१ । स्वरात्परस्यासंयुक्तस्यानादेः पस्य प्रायो
वो भवति ।
2
www.kobatirth.org
कासवो.
पावं.
उवमा.
कविलं.
Acharya Shri Kailassagarsuri Gyanmandir
कुणवं.
कलाबो.
कवलं.
For Private and Personal Use Only
योह
तवइ ।
महिवालो.
( स्वराद्
' इत्येव ? कम्पइ । ' असंयुक्तस्य' इत्येव ? अप्पमन्तो ।
' अनादेः ' इत्येव ? सुणेह पढइ । 'प्राय:' इत्येव ? कई. रिऊ. ।
एतेन पकारस्य प्राप्तयोर्लोपकारयोर्यस्मिन् श्रुतिसुखमुत्पद्यते, स तत्र कार्यः ॥