________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
• फरसो.
४४ २३२. पाटि-परूप-परिध-परिखा-पनस-पारिभद्रे फः । १. २३२. ।
ण्यन्ते पटि धातो, परुषादिषु च पस्य फो भवति । फालेइ, फाडेइ. फलिहो.. फणसो...
फिलिहा. फालिहद्दो.॥ २३३. प्रभूते वः । १. २३३. । प्रभूते पत्य वो भवति । वहुत्तं. ॥ २३४. नीपापीडे मो वा । १. २३४. । अनयोः पस्य मो वा भवति ।
नीभो, . नीवो. , आमेलो, आवेडो. ॥ .... २३६. पापद्धौं रः । १. २३६. । पापर्द्धावपदादौ पकारस्य रो
... भवति । पारद्धी ॥ २३६. फो भ-हौ । १. २३६. । स्वरात्परस्यासंयुक्तस्यानादेः फस्य
भही भवतः ॥ क्वचिद् भः- रेफः; रेभो. शिफा; सिभा। क्याचित्तु हः- मुत्ता-हलं.। क्वचिदुभावपि- सभलं, सहलं. सभरी, सहरी.
सेभालिआ, सेहालिआ. गुभइ, गुहइ. । 'स्वराद्' इत्येव ? गुंफइ. । ' असंयुक्तस्य ' इत्येव ? पुष्फ ।
'अनादेः' इत्येव ? चिदुइ फणी । 'प्रायः' इत्येव ? कसण-फणी॥ २३७. बो वः । १. २३७ । स्वरात्परस्यासंयुक्तस्यानादेवस्य वो भवति
अलावूः; अलावू, अलाऊ. शवलः ; सबलो ॥ २३८. बिसिन्यां भः । १.२३८ । विसिन्यां बस्य भो भवति। मिसिणी.
स्त्रीलिङ्गनिर्देशादिह न भवति- विस-तन्तु पेलवाणं. ॥ २३९. कबन्धे म-यो । १. २३९. । कबन्धे बस्य मयौ भवतः ।
कमन्धो, कयन्धो. ॥ २४०.बैटभे भो वः । १.२४०. | कैटभे भस्य वो भवति । केढवो.॥ २४१. विषमे मो ढो वा । १. २४१. । विषमे मस्य ढो वा भवति ।
For Private and Personal Use Only