SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir • फरसो. ४४ २३२. पाटि-परूप-परिध-परिखा-पनस-पारिभद्रे फः । १. २३२. । ण्यन्ते पटि धातो, परुषादिषु च पस्य फो भवति । फालेइ, फाडेइ. फलिहो.. फणसो... फिलिहा. फालिहद्दो.॥ २३३. प्रभूते वः । १. २३३. । प्रभूते पत्य वो भवति । वहुत्तं. ॥ २३४. नीपापीडे मो वा । १. २३४. । अनयोः पस्य मो वा भवति । नीभो, . नीवो. , आमेलो, आवेडो. ॥ .... २३६. पापद्धौं रः । १. २३६. । पापर्द्धावपदादौ पकारस्य रो ... भवति । पारद्धी ॥ २३६. फो भ-हौ । १. २३६. । स्वरात्परस्यासंयुक्तस्यानादेः फस्य भही भवतः ॥ क्वचिद् भः- रेफः; रेभो. शिफा; सिभा। क्याचित्तु हः- मुत्ता-हलं.। क्वचिदुभावपि- सभलं, सहलं. सभरी, सहरी. सेभालिआ, सेहालिआ. गुभइ, गुहइ. । 'स्वराद्' इत्येव ? गुंफइ. । ' असंयुक्तस्य ' इत्येव ? पुष्फ । 'अनादेः' इत्येव ? चिदुइ फणी । 'प्रायः' इत्येव ? कसण-फणी॥ २३७. बो वः । १. २३७ । स्वरात्परस्यासंयुक्तस्यानादेवस्य वो भवति अलावूः; अलावू, अलाऊ. शवलः ; सबलो ॥ २३८. बिसिन्यां भः । १.२३८ । विसिन्यां बस्य भो भवति। मिसिणी. स्त्रीलिङ्गनिर्देशादिह न भवति- विस-तन्तु पेलवाणं. ॥ २३९. कबन्धे म-यो । १. २३९. । कबन्धे बस्य मयौ भवतः । कमन्धो, कयन्धो. ॥ २४०.बैटभे भो वः । १.२४०. | कैटभे भस्य वो भवति । केढवो.॥ २४१. विषमे मो ढो वा । १. २४१. । विषमे मस्य ढो वा भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy