________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विसढो, सिमो. ॥ २४२. मन्मथे वा । १. २४२. । मन्मथे मस्य वो भवति । वम्महो. ॥ २४३. वाभिमन्यौ । १. २४३. । अभिमन्युशब्दे मो वो वा भवति ।
__अहिवन्नू, . अहिमन्नू. ॥ २४४. भ्रमरे सो वा । १. २४४.। भ्रमरे मस्य सो वा भवति ।
.. भसलो, भमरो. ॥ २४५. आदेयों जः । १. २४५. । पदादेर्यस्य जो भवति । जसो. .. जमो.
जाइ ! 'आदेः' इति किम् ? अवयवो. विणओ. बहुलाधिकारात्सोपसर्गस्यानादेरपि-संजमो. संजोयो. अवजसो.। ववचिन्न भवति-पओओ.
आर्षे लोपोपि-यथाख्यातम् ; अहक्खायं. यथाजातम् ; अहाजायं.।। २४६. युष्मद्यर्थपरे तः । १. २४६. । युष्मच्छब्देर्थपरे यस्य तो भवति।
तुम्हारिसो. . तुम्हकेरो. । ' अर्थपरे' इतिकिम् ? . जुम्हदम्ह-पयरणं. ॥ २४७. यष्टयां लः १. २४७. । यष्टयां यस्य लो भवति ।
.लट्ठी. वेणु-लट्ठी. उच्छु-लट्ठी. महु-लट्ठी ॥ २४८. वोत्तरीयानीय.तीय-कृये जः १. १४८.। उत्तरीयशब्दे, अनीयतीयकृद्यप्रत्ययेषु च यस्य द्विरुक्तो जो वा भवति । उत्तारज्जं
उत्तरी । अनीय-करणिज्ज, करणीअं.
जणिज्ज, जवणीअं । विम्हयणिज, विन्हयणीअं. तीय- बिइजो, बीओ.।
कृध- पेज्जा, पेआ. ॥ . २४९. छायायां होऽकान्तौं वा । १. २४९. | अकान्तौ वर्तमाने
छाया शरदे यस्थ हो वा भवति ।
For Private and Personal Use Only