________________
Shri Mahavir Jain Aradhana Kendra
वच्छस्स छाही,
वच्छम्स छाया.
४६
}[ आतपाभावः] सच्छाहूं,
इत्यर्थः ] ॥ 'डाह व
'अकान्तौ ' इति किम् ?. मुह-च्छाया. [कान्तिः २५०. डाह-वौ कतिपये । १. २५० । कतिपये यस्य इत्येतौ पर्यायेण भवतः । २५१. किरि-भेरे रोड: । १. २५१. । अनयो रस्य डो भवति । किडीभेडो. ॥
कइवाई,
कइअवं. ॥
२५२ पर्याण डा वा । १. २५२. | पर्याणि रस्य डा इत्यादेशो वा भवति । पडायाणं, पल्लाणं. ॥
२५३. करवीरे णः । १. २५३. । करवीरे प्रथमस्य रस्य णो भवति ।' कणवीरो. ॥
हलिदी:
दलिद्दाह
दलिहो.
दालिदं.
हलिहो.
जडुट्टिलों.
सिढिलो.
मुहलो.
* चलणो.
वलुणो.
कलुणो.
इङ्गालो.
www.kobatirth.org
२५४. हरिद्रादौ लः । १. २५४ । हरिद्रादिषु शब्देषु असंयुक्तस्य रस्य लो भवति ।
+
कालो.
हरिद्रा;
दरिद्राति;
दरिद्र;
दारिद्रय;
हरिंद्र;
युधिष्ठिर;
शिथिर;
मुखर;
चरण;
वरुण;
करुण;
अङ्गार;
सत्कार;
=
सोमालो .
चिलाओ.
फलिहा.
फलिहो.
फालिहद्दो
काहलो.
लुफो.
अवतलं.
भसलो.
जढलं :
Acharya Shri Kailassagarsuri Gyanmandir
बढलो.
निलो.
For Private and Personal Use Only
सच्छायँ ।
सुकुमार;
किरात;
परिखा;
परिघ;
पारिभद्र;
कातर;
रुग्ण;
अपद्वार;
इत्यादि ।
-भ्रमर;
जठर;
- बठर;
,
निष्ठुर;