SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वच्छस्स छाही, वच्छम्स छाया. ४६ }[ आतपाभावः] सच्छाहूं, इत्यर्थः ] ॥ 'डाह व 'अकान्तौ ' इति किम् ?. मुह-च्छाया. [कान्तिः २५०. डाह-वौ कतिपये । १. २५० । कतिपये यस्य इत्येतौ पर्यायेण भवतः । २५१. किरि-भेरे रोड: । १. २५१. । अनयो रस्य डो भवति । किडीभेडो. ॥ कइवाई, कइअवं. ॥ २५२ पर्याण डा वा । १. २५२. | पर्याणि रस्य डा इत्यादेशो वा भवति । पडायाणं, पल्लाणं. ॥ २५३. करवीरे णः । १. २५३. । करवीरे प्रथमस्य रस्य णो भवति ।' कणवीरो. ॥ हलिदी: दलिद्दाह दलिहो. दालिदं. हलिहो. जडुट्टिलों. सिढिलो. मुहलो. * चलणो. वलुणो. कलुणो. इङ्गालो. www.kobatirth.org २५४. हरिद्रादौ लः । १. २५४ । हरिद्रादिषु शब्देषु असंयुक्तस्य रस्य लो भवति । + कालो. हरिद्रा; दरिद्राति; दरिद्र; दारिद्रय; हरिंद्र; युधिष्ठिर; शिथिर; मुखर; चरण; वरुण; करुण; अङ्गार; सत्कार; = सोमालो . चिलाओ. फलिहा. फलिहो. फालिहद्दो काहलो. लुफो. अवतलं. भसलो. जढलं : Acharya Shri Kailassagarsuri Gyanmandir बढलो. निलो. For Private and Personal Use Only सच्छायँ । सुकुमार; किरात; परिखा; परिघ; पारिभद्र; कातर; रुग्ण; अपद्वार; इत्यादि । -भ्रमर; जठर; - बठर; , निष्ठुर;
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy