SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भिम्- भत्तूहि. पक्षे-भत्तारेहिं. ङसि- भत्तूणो, भत्तुओ, भत्तूउ. भत्तूहि, भत्तूहिन्तो, पक्षे- भत्ताराओ, भत्ताराहि, भत्ताराउ,भत्ताराहिन्ते,भत्तारा. ङन्म- भत्तुणो, भत्तुस्स. पक्षे-भत्तारस्स. सुप- भत्तसु, पक्षे-भत्तारेसु. बहुवचनस्य व्याप्त्यर्थत्वात् यथादर्शनं नाम्न्यपि उद् वा भवति । जस् शस् ङसि उस्सु-पिउणो. जामाउणो. भाउणो. टायाम्- पिउणा. भिसि-पिऊहिं. सुपि- पिऊसु. पक्षे-पिअरा इत्यादि। " अस्यमौसु" इति किम् ? सि-पिआ. अम्-पिअरं. औ-पिअरा. ॥ ५३४. आरः स्यादौ । ३ । ४५ । स्यादौ परे. । ऋत आर इत्यादेशो भवति । भत्तारो. भत्तारा. भत्तारं. भत्तारेण. भत्तारे. हिं.। एवं ङस्यादिषूदाहार्यम्, । लुप्तस्याद्यपेक्षया-भत्तार-विहिअं. ॥ आ अरा मातुः। ३ । ४६। मातृसंबन्धिन ऋतः स्यादौ परे आ अरा इत्यादेशौ भवतः । माआ, माअरा. माआउ, माआओ, माअराउ, माअराओ. माअं, माअरं, इत्यादि. । बाहुलकाजनन्यर्थस्य आ, देवतार्थस्य तु अरा इत्यादेशः माआए कुच्छीए, नमो माअराण । ' १३५. मातुरिद् वा' इतीत्वे माईण. इति भवति, '५३३. ऋतामुद०-' इत्यादिना उत्त्वे तु-माउए समनिअं वन्दे. इति । 'स्यादौ ' इत्येव ? माइ-देवो. माइ-गणो. ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy