SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९४ ) जाइ बिसुद्वेण पहू, हे प्रभो इत्यर्थः एवं - दोणि पहू जिअ - लोए. पक्षे - हे पहु. एषु प्राप्ते - विकल्प:, इह त्वप्राप्ते हे कासवा हेकासव. हे गोअमा. हे गोअम. रे रे चष्फलया । रे रे निग्विणया । ५२८. ऋतोद्वा । ३. ३९ । ऋकारान्तस्यामन्त्रणे सौ परे अकारोन्तादेशो वा भवति । हे पितः, हे पिअ. हे दात; हे दाय. । पक्षे- हे पिअरं, हे दायार. | ५२९. नाम्न्परं वा । ३. ४१ । ऋदन्तस्यामन्त्रणे सौ परे नाम्नि संज्ञायां विषये अरं इति अन्तादेशो वा भवति । हे पितः, हे पिअरं । पक्षे- हे पिअ । 'नाम्नि' इति किम् ? - हे कर्तः; हे कतार. ५३०. बाप ए । ३।४१ । आमन्त्रणे सौ परे आप एत्वं वा भवति हे माले, हे महिले, अज्जिए, पजिए. पक्षे- हे माला. इत्यादि 'आप' इति किम ?- हे पिउच्छा, हे माउकछा. बहुलाधिकारात् क्वचिदोत्वमपि - अम्मो भणामि भणिए । ५३१. इदुतोईस्वः । ३. ४२। आमन्त्रणे सौ परे ईद्दन्तयोर्हस्वो भवति । हे नइ. हे गामणि. हे सामणि, हे बहु. हे खलपु. ॥ ५३२. क्विपः । ३. ४३ । क्विचन्तस्येदन्तस्य ह्रस्वो भवति गामणिणा खलपुणा । गामणिणो खलपुणो । ५३३. ऋतामुदस्यमौसु वा । ३४४ । सि-अम्-औ वर्जिते - अर्थात् स्यादौ परे ऋदन्तानामुदन्तादेशो वा भवति । अस्- भत्तू, भत्तुणो, भक्तउ, भक्तओ पक्षे-भतारा. शस्- भत्तू, भन्तुणो. टा- भतुणा. पक्षे-भत्तारे. पक्षे-भत्तारेण. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy