________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२२ किं-यत्तदोस्णमामि । ३ । ३३ । सि अम आम वर्जिते
स्यादौ परे एभ्यः स्त्रियां डीर्वा भवति ।। कीओ, काओ. कीए, काए. कीसु, कासु. एवं-जीओ, जाओ. तीओ, ताओ. इत्यादि 'अस्यमाम् ' इति किम् ? का, जा, सा. कं, जं, तं.
काण, जाण, ताण.॥ ५२३. छाया-हरिद्रयोः । ३. ३५। अनयोराप्रसङ्गे नाम्नः
स्त्रियां ङीर्वा भवति ।
छाही, छाया. हलही हलद्दा । ५२४, स्वस्रादेर्डा । ३. ३५ । स्वस्रादेः स्त्रियां वर्तमानात् डा
प्रत्ययो भवति । ससा, नणन्दा, दुहिआ,-दुहिआहि-दुहिआसु-दुहिआ
-सुओ, गउआ.॥ ५२५. इस्वोऽमि । ३. ३६ । स्त्रीलिङ्गस्य नाम्नोऽमि परे इस्वो
भवति । मालं, नई, वहं, इसमाणिं, हसमाणं पेच्छ.
'अमि'इति किम् ? माला, सही, वहू.॥ ५२६. नामच्यात्मौ मः ३. ३७ । आमन्त्र्यार्थात्परे सौ सति
'५१४. क्लीबे स्वरान्म से' इति यो म उक्तः, सन भवति ।
हे तण, हे दहि, हे महु.॥ ५२७. डो दीपों वा । ३. ३८ । आमन्त्र्यार्थात्परे सौ सति
' ४९१. अतः सेडौँ' इति यो नित्यं डोः प्रातः, यश्च '५०८ अक्लीवे मौ' इति इदुतोरकारान्तस्य च माप्तो दीर्घः, स वा भवति ।
हे देव,हे देवो. । हे खमा-समण, हे खमा-समणो।
हे अज्ज, हे अज्जो .। दीर्घ:- हे हरी, हे हरि. । हे गुरू, हे गुरू.
For Private and Personal Use Only