SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९२ पक्षे-माला, बुद्धी, सही घेणू, बहू, 'स्त्रियाम' इति किम् ? बच्छा । Acharya Shri Kailassagarsuri Gyanmandir 'जसू शसः' इत्येव ? मालाए कयम् ॥ ५१७. इतः सेवा वा । ३. २८ । स्त्रियां वर्तमानादीकारान्तात् सेस् - शसोश्च स्थाने आकारो वा भवति । एसा हसन्तीआ, गोरीअ चिठ्ठन्ति पेच्छ वा. पक्षे- हसन्ती । गोरीओ. ॥ ५१८. टा - ङस् - डेरदादिदेवा तु ङसेः । ३. २९ । स्त्रियां वर्तमा नान्नाम्नः परेषां टा ङस् ङीनां स्थाने प्रत्येकम् अत् आत् इत् एत इत्येते चत्वार आदेशाः सप्रागुदीर्घा वा भवन्ति । मुद्दाअ, मुद्धाइ, मुद्धाए कयं मुहं ठिअं वा.. कप्रत्यये तु - कमलिआऊ, कमलिआइ, कमलिआए. मुडिया, मुडिआइ, मुडिआए, बुडी, बुद्धी, बुद्धीइ, बुडीए, कथं विहओ टि वा सहीअ, सहीआ, सहीह, सहीए. कयं वयणं ठिअं वा. घेणूअ, घेणूआ, घेणूड घेणूए. कयं दुद्धं ठिअं वा. बहुअ, बहूआ, वह वहुए कयं भवणं ठिअ वा. ङसेस्तु वा मुद्धाअ, मुडाइ, मुद्धाए, बुद्धीअ, बुद्धीआ, बुद्धीड़, बुध्धीए. सहीअ, सहीआ, सहीइ, सहीए; वेणूअ, वेणूआ, घेण्इ, घेण्इ । बहूअ, बहूआ बहूड, बहूए आगओ. For Private and Personal Use Only -
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy