________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१४. क्लीबे स्वरान्म सेः । ३. २५ । क्लीबे वर्तमानात्स्व
रान्तानाम्नः सेः स्थाने म् भवति । वणं, पेम्मं, दहि, महु. दहि, महु. इति तु सिद्धापेक्षया. केचिदनुनासिकमपीच्छन्ति- दहि, महुँ. 'क्लीबे' इति किम् ? वालो, बाला.
'स्वरात्' इति इदुतो निवृत्यर्थम् ॥ ५१५. जम्-शस इ-ई-णयः सप्राग् दीर्घाः । ३. २६ । क्लीबे
वर्तमानानाम्नः परयोर्जस्-शसोः स्थाने सानुनासिकसानुस्वाराविकारौ णिश्चादेशा भवन्ति, सपाय दीर्घा:-एषु सत्सु पूर्वस्वरस्य दीर्घत्वं विधीयते इत्यर्थः । (- जाई वयणाइँ अम्हे. इं-उम्मीलन्ति पङ्कयाइं पेच्छ वा चिट्ठन्ति, दहीहं जेम वा हुन्ति. महूई मुश्च वा। गि- फुल्लन्ति पङ्कयाणि गेण्ह वा. हुन्नि दहीणि जेम वा. एवं- महूणि. 'क्लीवे' इत्येव ? वच्छा, वच्छे । 'जम्-शस.' इति किम् ?
मुहम् ॥ ५१६. स्त्रियामुदोतौ वा । ३. २७ । स्त्रियां वर्तमानानाम्नः
परयोर्जस-शसोः स्थाने प्रत्येकम उत् ओत् इत्येतो समाग दीघौं भवतः, वचनभेदो यथासंख्यनिवृत्यर्थः । पालाउ, मालाओ: बुद्धीउ, बुद्धीओ, सहीउ सहीओ. घेणूउ, घेणूओ बहूउ, बहूओ. ।
For Private and Personal Use Only